相應部35相應80經/無明的捨斷經第二(處相應/處篇/修多羅)(莊春江譯)
那時,
某位比丘……(中略)說這個:
「
大德!有
一法,從對它的捨斷,比丘的
無明被捨斷,明生起嗎?」
「
比丘!有一法,從對它的捨斷,比丘的無明被捨斷,明生起。」
「大德!那麼,哪一法,從對它的捨斷,比丘的無明被捨斷,明生起?」
「比丘!無明是一法,從對它的捨斷,比丘的無明被捨斷,明生起。」
「大德!那麼,當比丘怎樣知、怎樣見時,無明被捨斷,明生起?」
「比丘!這裡,被比丘聽聞:『一切法都是不足以為了執持的。』比丘!這樣,如果這個被比丘聽聞:『一切法都是不足以為了執持的。』他
證知一切法;證知一切法後,
遍知一切法;遍知一切法後[MN.37],從其它的[觀點]看見一切相:從其它的看見眼,諸色……眼識……眼觸……又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,也從其他的看見那個。……(中略)從其他的看見意,諸法……意識……意觸……又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,也從其他的看見那個。
比丘!當比丘這麼知、這麼見時,無明被捨斷,明生起。」
SN.35.80/(7). Dutiya-avijjāpahānasuttaṃ
80. Atha kho aññataro bhikkhu …pe… etadavoca– “atthi nu kho, bhante, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti?
“Atthi kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti.
“Katamo pana, bhante, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti?
“Avijjā kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti.
“Kathaṃ pana, bhante, jānato, kathaṃ passato avijjā pahīyati, vijjā uppajjatī”ti?
“Idha, bhikkhu, bhikkhuno sutaṃ hoti– ‘sabbe dhammā nālaṃ abhinivesāyā’ti. Evañcetaṃ, bhikkhu, bhikkhuno sutaṃ hoti– ‘sabbe dhammā nālaṃ abhinivesāyā’ti. So sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya sabbanimittāni aññato passati, cakkhuṃ aññato passati rūpe… cakkhuviññāṇaṃ… cakkhusamphassaṃ… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aññato passati …pe… manaṃ aññato passati, dhamme… manoviññāṇaṃ… manosamphassaṃ… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aññato passati. Evaṃ kho, bhikkhu, jānato evaṃ passato bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti. Sattamaṃ.