經號:   
   (SN.35.79 更新)
相應部35相應79經/無明的捨斷經第一(處相應/處篇/修多羅)(莊春江譯)[SA.203]
  那時,某位比丘去見世尊。……(中略)在一旁坐下的那位比丘對世尊說這個:
  「大德!有一法,從對它的捨斷,比丘的無明被捨斷,明生起嗎?」
  「比丘!有一法,從對它的捨斷,比丘的無明被捨斷,明生起。」
  「大德!那麼,哪一法,從對它的捨斷,比丘的無明被捨斷,明生起?」
  「比丘!無明是一法,從對它的捨斷,比丘的無明被捨斷,明生起。」
  「大德!那麼,當比丘怎樣知、怎樣見時,無明被捨斷,明生起?」
  「比丘!當比丘知、見眼為無常的時,無明被捨斷,明生起。諸色……眼識……眼觸……又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,當比丘知、見那也是無常的時,無明被捨斷,明生起。……(中略)當比丘知、見意是無常的時,無明被捨斷,明生起。諸法……意識……意觸……又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,當比丘知、見那也是無常的時,無明被捨斷,明生起。
  比丘!當比丘這麼知、這麼見時,無明被捨斷,明生起。」
SN.35.79/(6). Paṭhama-avijjāpahānasuttaṃ
   79. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “atthi nu kho, bhante, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti?
   “Atthi kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti.
   “Katamo pana, bhante, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti?
   “Avijjā kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti.
   “Kathaṃ pana, bhante, jānato, kathaṃ passato bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti?
   “Cakkhuṃ kho, bhikkhu, aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Rūpe… cakkhuviññāṇaṃ… cakkhusamphassaṃ… yampidaṃ, cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati …pe… manaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Dhamme… manoviññāṇaṃ… manosamphassaṃ… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Evaṃ kho, bhikkhu, jānato evaṃ passato bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):