經號:   
   (SN.35.71 更新)
相應部35相應71經/六觸處經第一(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!凡任何比丘不如實知道六觸處集起、滅沒、樂味過患出離者,梵行沒被他完成(住),他從這法與律遠離。」
  在這麼說時,某位比丘對世尊說這個:
  「大德!在這裡,我滅亡了,大德!因為我不如實知道六觸處的集起、滅沒、樂味、過患、出離。」
  「比丘!你怎麼想它:你認為眼『這是我的我是這個,這是我的真我。』嗎?」
  「大德!這確實不是。」
  「比丘!!比丘!而在這裡,眼:『這不是我的我不是這個這不是我的真我。』這樣這個將被你以正確之慧如實善見,這就是苦的結束。……(中略)。
  你認為舌:『這是我的,我是這個,這是我的真我。』嗎?」
  「大德!這確實不是。」
  「比丘!好!比丘!而在這裡,舌:『這不是我的,我不是這個,這不是我的真我。』這樣,這將被你以正確之慧如實善見,這就是苦的結束。……(中略)。
  你認為意:『這是我的,我是這個,這是我的真我。』嗎?」
  「大德!這確實不是。」
  「比丘!好!比丘!而在這裡,意:『這不是我的,我不是這個,這不是我的真我。』這樣,這將被你以正確之慧如實善見,這就是苦的結束。」
SN.35.71/(9). Paṭhamachaphassāyatanasuttaṃ
   71. “Yo hi koci, bhikkhave, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Avusitaṃ tena brahmacariyaṃ, ārakā so imasmā dhammavinayā”ti.
   Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca– “etthāhaṃ, bhante, anassasaṃ. Ahañhi, bhante, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāmī”ti.
   “Taṃ kiṃ maññasi, bhikkhu, cakkhuṃ ‘etaṃ mama, esohamasmi eso me attā’ti samanupassasī”ti?
   “No hetaṃ, bhante”.
   “Sādhu, bhikkhu, ettha ca te, bhikkhu, cakkhu ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati. Esevanto dukkhassa …pe… jivhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassasī”ti?
   “No hetaṃ, bhante”.
   “Sādhu, bhikkhu, ettha ca te, bhikkhu, jivhā ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati. Esevanto dukkhassa …pe… manaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassasī”ti?
   “No hetaṃ, bhante”.
   “Sādhu, bhikkhu, ettha ca te, bhikkhu, mano ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati. Esevanto dukkhassā”ti. Navamaṃ.
漢巴經文比對(莊春江作):