相應部35相應70經/優波哇那直接可見的經(處相應/處篇/修多羅)(莊春江譯)[SA.215]
那時,
尊者優波哇那去見
世尊……(中略)在一旁坐下的尊者優波哇那對世尊說這個:
「
大德!被稱為『直接可見的法、直接可見的法』,大德!什麼情形法是直接可見的、即時的、請你來看的、能引導的、應該被智者各自經驗的?」
「優波哇那!那麼,這裡,
比丘以眼見色後,有色的感受與色貪的感受,而自身內在諸色上存在貪時他知道:『我的自身內在諸色上有貪。』優波哇那!凡那位比丘以眼見色後,有色的感受與色貪的感受,而當自身內在諸色上存在貪時他知道:『我的自身內在諸色上有貪。』優波哇那!這樣,『法是直接可見的、即時的、請你來看的、能引導的、應該被智者各自經驗的。』……(中略)。
再者,優波哇那!比丘以舌嚐味道後,有味道的感受與味道貪的感受,而當自身內在諸味道上存在貪時他知道:『我的自身內在諸味道上有貪。』優波哇那!凡那位比丘以舌嚐味道後,有味道的感受與味道貪的感受,而當自身內在諸味道上存在貪時他知道:『我的自身內在諸味道上有貪。』優波哇那!這樣也是『法直是接可見的、即時的、請你來看的、能引導的、應該被智者各自經驗的。』……(中略)。
再者,優波哇那!比丘以意識知法後,有法的感受與法貪的感受,而當自身內在諸法上存在貪時他知道:『我的自身內在諸法上有貪。』優波哇那!凡那位比丘以意識知法後,有法的感受與法貪的感受,而當自身內在諸法上存在貪時他知道:『我的自身內在諸法上有貪。』優波哇那!這樣也是『法直是接可見的……(中略)應該被智者各自經驗的。』{……(中略)}
優波哇那!這裡,比丘以眼見色後,有色的感受而無色貪的感受,而當自身內在諸色上不存在貪時他知道:『我的自身內在諸色上沒有貪。』優波哇那!凡那位比丘以眼見色後,有色的感受而無色貪的感受,而當在諸色上自身內不存在貪時他知道:『我的自身內在諸色上沒有貪。』優波哇那!這樣也是『法直是接可見的、即時的、請你來看的、能引導的、應該被智者各自經驗的。』……(中略)。
再者,優波哇那!比丘以舌嚐味道後,有味道的感受而無味道貪的感受,而當自身內在諸味道上不存在貪時他知道:『我的自身內在諸味道上沒有貪。』……(中略)。
再者,優波哇那!比丘以意識知法後,有法的感受而無法貪的感受,而當自身內在諸法上不存在貪時他知道:『我的自身內在諸法上沒有貪。』優波哇那!凡那位比丘以意識知法後,有法的感受而無法貪的感受,而當自身內在諸法上不存在貪時他知道:『我的自身內在諸法上沒有貪。』優波哇那!這樣也是『法直是接可見的、即時的、請你來看的、能引導的、應該被智者各自經驗的。』」
※附記:關於「法」的定型句,北傳作:「說現法,說滅熾然,說不待時,說正向,說即此見,說緣自覺」(「說現法」的「說」是指「世尊所說的法」),另譯作「離諸熱惱,非時通達,即於現法,緣自覺悟」,南傳作「直接可見的、即時的、請你來看的、能引導的、應該被智者各自經驗的」,也是定型句,但多數經文在「直接可見的」前面還多一項「被世尊善說的」:
「被世尊善說的」(svākkhāto bhagavatā),菩提比丘長老英譯為「被幸福者很好地解說的」(is well expounded by the Blessed One)。按「善」(su-)至少還有「適切地;巧妙的;完全的」等廣泛的含意。
「直接可見的」(sandiṭṭhiko,另譯為「現見的;現證的、自見的、現世的」),相當於「現法」、「即於現法」,菩提比丘長老英譯為「直接可見的」(directly visible)。
「即時的」(akāliko,另譯為「非時的」),相當於「不待時」、「非時」,菩提比丘長老英譯為「即時的」(immediate)。
「請你來看的」(ehipassiko,另譯為「來見」),相當於「即此見」,菩提比丘長老英譯為「勸誘人來並且看」(inviting one to come and see)。
「能引導的」(opaneyyiko),相當於「正向」、「通達」,菩提比丘長老英譯為「能應用的;能引導的」(applicable; worthly of application)。
「應該被智者各自經驗的」(paccattaṃ veditabbo viññūhī),相當於「緣自覺」、「緣自覺悟」,菩提比丘長老英譯為「被智者親自體驗的」(to be personally experienced by the wise)。按:「智者」(viññū),另譯為「有知;有智;識者」。
SN.35.70/(8). Upavāṇasandiṭṭhikasuttaṃ
70. Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinno kho āyasmā upavāṇo bhagavantaṃ etadavoca– “‘sandiṭṭhiko dhammo, sandiṭṭhiko dhammo’ti, bhante, vuccati. Kittāvatā nu kho, bhante, sandiṭṭhiko dhammo hoti, akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī”ti?
“Idha pana, upavāṇa, bhikkhu cakkhunā rūpaṃ disvā rūpappaṭisaṃvedī ca hoti rūparāgappaṭisaṃvedī ca. Santañca ajjhattaṃ rūpesu rāgaṃ ‘atthi me ajjhattaṃ rūpesu rāgo’ti pajānāti. Yaṃ taṃ, upavāṇa, bhikkhu cakkhunā rūpaṃ disvā rūpappaṭisaṃvedī ca hoti rūparāgappaṭisaṃvedī ca. Santañca ajjhattaṃ rūpesu rāgaṃ ‘atthi me ajjhattaṃ rūpesu rāgo’ti pajānāti. Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī”ti …pe….
“Puna caparaṃ, upavāṇa, bhikkhu jivhāya rasaṃ sāyitvā rasappaṭisaṃvedī ca hoti rasarāgappaṭisaṃvedī ca. Santañca ajjhattaṃ rasesu rāgaṃ ‘atthi me ajjhattaṃ rasesu rāgo’ti pajānāti. Yaṃ taṃ, upavāṇa, bhikkhu jivhāya rasaṃ sāyitvā rasappaṭisaṃvedī ca hoti rasarāgappaṭisaṃvedī ca. Santañca ajjhattaṃ rasesu rāgaṃ ‘atthi me ajjhattaṃ rasesu rāgo’ti pajānāti. Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī”ti …pe….
“Puna caparaṃ, upavāṇa, bhikkhu manasā dhammaṃ viññāya dhammappaṭisaṃvedī ca hoti dhammarāgappaṭisaṃvedī ca. Santañca ajjhattaṃ dhammesu rāgaṃ ‘atthi me ajjhattaṃ dhammesu rāgo’ti pajānāti. Yaṃ taṃ, upavāṇa, bhikkhu manasā dhammaṃ viññāya dhammappaṭisaṃvedī ca hoti dhammarāgappaṭisaṃvedī ca. Santañca ajjhattaṃ dhammesu rāgaṃ ‘atthi me ajjhattaṃ dhammesu rāgo’ti pajānāti. Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti …pe… paccattaṃ veditabbo viññūhī”ti …pe….
“Idha pana, upavāṇa, bhikkhu cakkhunā rūpaṃ disvā rūpappaṭisaṃvedī ca hoti, no ca rūparāgappaṭisaṃvedī. Asantañca ajjhattaṃ rūpesu rāgaṃ ‘natthi me ajjhattaṃ rūpesu rāgo’ti pajānāti. Yaṃ taṃ, upavāṇa, bhikkhu cakkhunā rūpaṃ disvā rūpappaṭisaṃvedīhi kho hoti, no ca rūparāgappaṭisaṃvedī. Asantañca ajjhattaṃ rūpesu rāgaṃ ‘natthi me ajjhattaṃ rūpesu rāgo’ti pajānāti. Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti, akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī”ti …pe….
“Puna caparaṃ, upavāṇa, bhikkhu jivhāya rasaṃ sāyitvā rasappaṭisaṃvedīhi kho hoti, no ca rasarāgappaṭisaṃvedī. Asantañca ajjhattaṃ rasesu rāgaṃ ‘natthi me ajjhattaṃ rasesu rāgo’ti pajānāti …pe….
“Puna caparaṃ, upavāṇa, bhikkhu manasā dhammaṃ viññāya dhammappaṭisaṃvedīhi kho hoti, no ca dhammarāgappaṭisaṃvedī. Asantañca ajjhattaṃ dhammesu rāgaṃ ‘natthi me ajjhattaṃ dhammesu rāgo’ti pajānāti. Yaṃ taṃ, upavāṇa, bhikkhu manasā dhammaṃ viññāya dhammappaṭisaṃvedīhi kho hoti, no ca dhammarāgappaṭisaṃvedī. Asantañca ajjhattaṃ dhammesu rāgaṃ ‘natthi me ajjhattaṃ dhammesu rāgo’ti pajānāti. Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti, akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī”ti. Aṭṭhamaṃ.