經號:   
   (SN.35.55 更新)
相應部35相應55經/結的根除經(處相應/處篇/修多羅)(莊春江譯)[SA.201]
  「大德!當怎樣知、當怎樣見時,諸結走到根除?」
  「比丘!當知、當見眼是無我時,諸結走到根除。諸色……眼識……眼觸……又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,當知、當見那也是無我時,諸結走到根除。耳……鼻……舌……身……意……諸法……意識……意觸……又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,當知、當見那也是無我時,諸結走到根除。
  比丘!當這樣知、當這樣見時,諸結走到根除。」
SN.35.55/(3). Saṃyojanasamugghātasuttaṃ
   55. “Kathaṃ nu kho, bhante, jānato, kathaṃ passato saṃyojanā samugghātaṃ gacchantī”ti? “Cakkhuṃ kho, bhikkhu, anattato jānato passato saṃyojanā samugghātaṃ gacchanti. Rūpe anattato… cakkhuviññāṇaṃ… cakkhusamphassaṃ… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saṃyojanā samugghātaṃ gacchanti. Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… manaṃ… dhamme… manoviññāṇaṃ… manosamphassaṃ… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saṃyojanā samugghātaṃ gacchanti. Evaṃ kho, bhikkhu, jānato evaṃ passato saṃyojanā samugghātaṃ gacchantī”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):