經號:   
   (SN.35.54 更新)
相應部35相應54經/結的捨斷經(處相應/處篇/修多羅)(莊春江譯)[SA.201]
  「大德!當怎樣知、當怎樣見時,諸結被捨斷?」
  「比丘!當知、當見眼為無常的時,諸結被捨斷。諸色……眼識……眼觸……又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,當知、當見那也是無常的時,諸結被捨斷。耳……鼻……舌……身……意……諸法……意識……意觸……又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,當知、當見那也是無常的時,諸結被捨斷。
  比丘!當這樣知、當這樣見時,諸結被捨斷。」
SN.35.54/(2). Saṃyojanapahānasuttaṃ
   54. “Kathaṃ nu kho, bhante, jānato, kathaṃ passato, saṃyojanā pahīyantī”ti? “Cakkhuṃ kho, bhikkhu, aniccato jānato passato saṃyojanā pahīyanti. Rūpe… cakkhuviññāṇaṃ… cakkhusamphassaṃ… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato saṃyojanā pahīyanti. Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… manaṃ… dhamme… manoviññāṇaṃ… manosamphassaṃ… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato saṃyojanā pahīyanti. Evaṃ kho, bhikkhu, jānato evaṃ passato saṃyojanā pahīyantī”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):