經號:   
   (SN.35. 43-51 更新)
5.一切無常品
相應部35相應43-51經/無常等經九則(處相應/處篇/修多羅)(莊春江譯)[SA.195]
  起源於舍衛城。
  在那裡……(中略)。
  「比丘們!一切是無常的。比丘們!而什麼是一切是無常的呢?比丘們!眼是無常的,諸色是無常的,眼識是無常的,眼觸是無常的,又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,那也是無常的。
  ……(中略)舌是無常的,味道是無常的,舌識是無常的,舌觸是無常的,又凡以這舌觸為緣生起感受的樂,或苦,或不苦不樂,那也是無常的。身是無常的……(中略)意是無常的,諸法是無常的,意識是無常的,意觸是無常的,又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,那也是無常的。
  比丘們!這樣看的有聽聞的聖弟子在眼上,也在諸色上厭,也在眼識上厭,也在眼觸上厭,又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,在那個上也厭。……(中略)也在意上厭,也在諸法上厭,也在意識上厭,也在意觸上厭,又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,在那個上也厭。厭者離染,從離貪被解脫,在已解脫時,有『[這是]解脫』之智,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』」第一
  比丘們!一切是苦的。……(中略)。第二
  比丘們!一切是無我。……(中略)。第三
  比丘們!一切應該被證知。……(中略)。第四
  比丘們!一切應該被遍知。……(中略)。第五
  比丘們!一切應該被捨斷。……(中略)。第六
  比丘們!一切應該被作證。……(中略)。第七
  比丘們!一切應該被證知遍知。……(中略)。第八
  比丘們!一切是困厄的。……(中略)。第九
5. Sabba-aniccavaggo
SN.35.43- 51/(1- 9). Aniccādisuttanavakaṃ
   43. Sāvatthinidānaṃ Tatra kho …pe… “sabbaṃ, bhikkhave, aniccaṃ. Kiñca, bhikkhave, sabbaṃ aniccaṃ? Cakkhu, bhikkhave, aniccaṃ, rūpā aniccā, cakkhuviññāṇaṃ aniccaṃ, cakkhusamphasso anicco. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ …pe… jivhā aniccā, rasā aniccā, jivhāviññāṇaṃ aniccaṃ, jivhāsamphasso anicco. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ. Kāyo anicco …pe… mano anicco, dhammā aniccā, manoviññāṇaṃ aniccaṃ, manosamphasso anicco. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati …pe… manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Paṭhamaṃ.
   44. “Sabbaṃ bhikkhave, dukkhaṃ …pe…. Dutiyaṃ.
   45. “Sabbaṃ, bhikkhave, anattā …pe…. Tatiyaṃ.
   46. “Sabbaṃ bhikkhave, abhiññeyyaṃ …pe… Catutthaṃ.
   47. “Sabbaṃ, bhikkhave, pariññeyyaṃ …pe…. Pañcamaṃ.
   48. “Sabbaṃ, bhikkhave, pahātabbaṃ …pe…. Chaṭṭhaṃ.
   49. “Sabbaṃ, bhikkhave, sacchikātabbaṃ …pe… Sattamaṃ.
   50. “Sabbaṃ, bhikkhave, abhiññāpariññeyyaṃ …pe…. Aṭṭhamaṃ.
   51. “Sabbaṃ bhikkhave, upaddutaṃ …pe…. Navamaṃ.
漢巴經文比對(莊春江作):