經號:   
   (SN.35. 33-42 更新)
4.生法品
相應部35相應33-42經/生法等經十則(處相應/處篇/修多羅)(莊春江譯)
  起源於舍衛城。
  在那裡……(中略)。
  「比丘們!一切是生法。比丘們!而什麼是一切是生法呢?比丘們!眼是生法,諸色……眼識……眼觸是生法,又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,那也是生法。……(中略)舌……諸味道……舌識……舌觸……又凡以這舌觸為緣生起感受的樂,或苦,或不苦不樂,那也是生法。身……(中略)意是生法,諸法是生法,意識是生法,意觸是生法,又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,那也是生法。
  比丘們!這樣看的有聽聞的聖弟子在眼上,也在諸色上……也在眼識上……也在眼觸上……(中略)他知道:『……不再有此處[輪迴]的狀態。』」第一
  比丘們!一切是老法。……(中略)簡要的。第二
  比丘們!一切是病法。……(中略)。第三
  比丘們!一切是死法。……(中略)。第四
  比丘們!一切是愁法。……(中略)。第五
  比丘們!一切是污染法。……(中略)。第六
  比丘們!一切是滅盡法。……(中略)。第七
  比丘們!一切是消散法。……(中略)。第八
  比丘們!一切是集法。……(中略)。第九
  比丘們!一切是滅法。……(中略)。第十
  生法品第四,其攝頌
  「生、老、病、死,愁與污染,
   滅盡、消散、集,以滅法它們為十。」
4. Jātidhammavaggo
SN.35.33- 42/(1- 10). Jātidhammādisuttadasakaṃ
   33. Sāvatthinidānaṃ Tatra kho …pe… “sabbaṃ, bhikkhave, jātidhammaṃ. Kiñca, bhikkhave, sabbaṃ jātidhammaṃ? Cakkhu, bhikkhave, jātidhammaṃ. Rūpā… cakkhuviññāṇaṃ… cakkhusamphasso jātidhammo. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ …pe… jivhā… rasā… jivhāviññāṇaṃ… jivhāsamphasso… yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ. Kāyo …pe.. mano jātidhammo, dhammā jātidhammā, manoviññāṇaṃ jātidhammaṃ, manosamphasso jātidhammo. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi… cakkhuviññāṇepi… cakkhusamphassepi …pe… nāparaṃ itthattāyāti pajānātī”ti. Paṭhamaṃ.
   34. “Sabbaṃ bhikkhave, jarādhammaṃ …pe… saṃkhittaṃ. Dutiyaṃ.
   35. “Sabbaṃ, bhikkhave, byādhidhammaṃ …pe…. Tatiyaṃ.
   36. “Sabbaṃ, bhikkhave, maraṇadhammaṃ …pe…. Catutthaṃ.
   37. “Sabbaṃ, bhikkhave, sokadhammaṃ …pe…. Pañcamaṃ.
   38. “Sabbaṃ, bhikkhave, saṃkilesikadhammaṃ …pe…. Chaṭṭhaṃ.
   39. “Sabbaṃ bhikkhave, khayadhammaṃ …pe…. Sattamaṃ.
   40. “Sabbaṃ, bhikkhave, vayadhammaṃ …pe…. Aṭṭhamaṃ.
   41. “Sabbaṃ, bhikkhave, samudayadhammaṃ …pe…. Navamaṃ.
   42. “Sabbaṃ, bhikkhave, nirodhadhammaṃ …pe…. Dasamaṃ.
   Jātidhammavaggo catuttho.
   Tassuddānaṃ–
   Jātijarābyādhimaraṇaṃ, soko ca saṃkilesikaṃ;
   Khayavayasamudayaṃ, nirodhadhammena te dasāti.
漢巴經文比對(莊春江作):