4. Jātidhammavaggo
SN.35.33- 42/(1- 10). Jātidhammādisuttadasakaṃ
33. Sāvatthinidānaṃ Tatra kho …pe… “sabbaṃ, bhikkhave, jātidhammaṃ. Kiñca, bhikkhave, sabbaṃ jātidhammaṃ? Cakkhu, bhikkhave, jātidhammaṃ. Rūpā… cakkhuviññāṇaṃ… cakkhusamphasso jātidhammo. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ …pe… jivhā… rasā… jivhāviññāṇaṃ… jivhāsamphasso… yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ. Kāyo …pe.. mano jātidhammo, dhammā jātidhammā, manoviññāṇaṃ jātidhammaṃ, manosamphasso jātidhammo. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi… cakkhuviññāṇepi… cakkhusamphassepi …pe… nāparaṃ itthattāyāti pajānātī”ti. Paṭhamaṃ.
34. “Sabbaṃ bhikkhave, jarādhammaṃ …pe… saṃkhittaṃ. Dutiyaṃ.
35. “Sabbaṃ, bhikkhave, byādhidhammaṃ …pe…. Tatiyaṃ.
36. “Sabbaṃ, bhikkhave, maraṇadhammaṃ …pe…. Catutthaṃ.
37. “Sabbaṃ, bhikkhave, sokadhammaṃ …pe…. Pañcamaṃ.
38. “Sabbaṃ, bhikkhave, saṃkilesikadhammaṃ …pe…. Chaṭṭhaṃ.
39. “Sabbaṃ bhikkhave, khayadhammaṃ …pe…. Sattamaṃ.
40. “Sabbaṃ, bhikkhave, vayadhammaṃ …pe…. Aṭṭhamaṃ.
41. “Sabbaṃ, bhikkhave, samudayadhammaṃ …pe…. Navamaṃ.
42. “Sabbaṃ, bhikkhave, nirodhadhammaṃ …pe…. Dasamaṃ.
Jātidhammavaggo catuttho.
Tassuddānaṃ–
Jātijarābyādhimaraṇaṃ, soko ca saṃkilesikaṃ;
Khayavayasamudayaṃ, nirodhadhammena te dasāti.