經號:   
   (SN.35.22 更新)
相應部35相應22經/苦的生起經第二(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!凡諸色的生起、存續、生出、顯現,這是苦的生起、諸病的存續、老死的顯現。
  凡諸聲音的……凡諸氣味的……凡諸味道的……凡諸所觸的……凡諸法的生起、存續、生出、顯現,這是苦的生起、諸病的存續,老死的顯現。
  比丘們!而凡諸色的、平息、滅沒,這是苦的滅、諸病的平息、老死的滅沒。
  凡諸聲音的……凡諸氣味的……凡諸味道的……凡諸所觸的……凡諸法的滅、平息、滅沒,這是苦的滅、諸病的平息、老死的滅沒。」[SN.26.2]
  雙第二,其攝頌
  「以正覺二說,以樂味二則在後,
   以如果沒有那個二說,以歡喜二則在後,
   以生起二說,以那個被稱為品。」
SN.35.22/(10). Dutiyadukkhuppādasuttaṃ
   22. “Yo, bhikkhave, rūpānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo saddānaṃ …pe… yo gandhānaṃ… yo rasānaṃ… yo phoṭṭhabbānaṃ… yo dhammānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.
   “Yo ca kho, bhikkhave, rūpānaṃ nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo saddānaṃ …pe… yo gandhānaṃ… yo rasānaṃ… yo phoṭṭhabbānaṃ… yo dhammānaṃ nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo”ti. Dasamaṃ.
   Yamakavaggo dutiyo.
   Tassuddānaṃ–
   Sambodhena duve vuttā, assādena apare duve;
   No cetena duve vuttā, abhinandena apare duve.
   Uppādena duve vuttā, vaggo tena pavuccatīti.
漢巴經文比對(莊春江作):
  「生起、存續、生出、顯現、平息、滅、沒」,參看SA.78/SN.22.30,SA.298/SN.12.2。