SN.35.12/(12). Bāhirānattātītānāgatasuttaṃ
12. “Rūpā, bhikkhave, anattā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti; anāgate rūpe nābhinandati; paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave sutavā ariyasāvako atītesu dhammesu anapekkho hoti; anāgate dhamme nābhinandati; paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Dvādasamaṃ.
Aniccavaggo paṭhamo.
Tassuddānaṃ–
Aniccaṃ dukkhaṃ anattā ca, tayo ajjhattabāhirā;
Yadaniccena tayo vuttā, te te ajjhattabāhirāti.