經號:   
   (SN.35.10 更新)
相應部35相應10經/外部的過去未來無常經(處相應/處篇/修多羅)(莊春江譯)[SA.208, SA.333]
  「比丘們!過去、未來諸色是無常的,更不用說現在!
  比丘們!這麼看的有聽聞的聖弟子在過去諸色上是無期待者,在未來諸色上不歡喜,對現在諸色是為了離貪滅的行者
  諸聲音……諸氣味……諸味道……諸所觸……過去、未來諸法是無常的,更不用說現在!
  比丘們!這麼看的有聽聞的聖弟子在過去諸法上是無期待者,在未來諸法不歡喜,對現在諸法是為了厭、離貪、滅的行者。」
SN.35.10/(10). Bāhirāniccātītānāgatasuttaṃ
   10. “Rūpā bhikkhave, aniccā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti; anāgate rūpe nābhinandati; paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā aniccā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu dhammesu anapekkho hoti; anāgate dhamme nābhinandati; paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Dasamaṃ.
漢巴經文比對(莊春江作):