經號:   
   (SN.35.7 更新)
相應部35相應7經/自身內的過去未來無常經(處相應/處篇/修多羅)(莊春江譯)[SA.208, SA.333]
  「比丘們!過去、未來的眼是無常的,更不用說現在!
  比丘們!這樣看的有聽聞的聖弟子在過去眼上是無期待者,他不歡喜未來眼,對現在眼是為了離貪滅的行者
  過去、未來的耳是無常的……過去、未來的鼻是無常的……過去、未來的舌是無常的,更不用說現在!
  比丘們!這樣看的有聽聞的聖弟子在過去舌上是無期待者,他不歡喜未來舌,對現在舌是為了離貪的行者。
  過去、未來的身是無常的……(中略)過去、未來的意是無常的,更不用說現在!
  比丘們!這樣看的有聽聞的聖弟子在過去意上是無期待者,他不歡喜未來意,對現在意是為了離貪、滅的行者。」
SN.35.7/(7). Ajjhattāniccātītānāgatasuttaṃ
   7. “Cakkhuṃ bhikkhave, aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ cakkhusmiṃ anapekkho hoti; anāgataṃ cakkhuṃ nābhinandati; paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti. Sotaṃ aniccaṃ… ghānaṃ aniccaṃ… jivhā aniccā atītānāgatā; ko pana vādo paccuppannāya! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītāya jivhāya anapekkho hoti; anāgataṃ jivhaṃ nābhinandati; paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti. Kāyo anicco …pe… mano anicco atītānāgato; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ manasmiṃ anapekkho hoti; anāgataṃ manaṃ nābhinandati; paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):