經號:   
   (SN.35.3 更新)
相應部35相應3經/自身內無我經(處相應/處篇/修多羅)(莊春江譯)[SA.188]
  「比丘們!眼是無我,凡是無我,那個:『這不是我的我不是這個這不是我的真我。』這樣,這個應該以正確之慧如實被看見。
  耳是無我……(中略)鼻是無我……舌是無我……身是無我……意是無我,凡是無我,那個:『這不是我的,我不是這個,這不是我的真我。』這樣,這個應該以正確之慧如實被看見。這樣看的……(中略)他知道:『……不再有此處[輪迴]的狀態。』」
SN.35.3/(3). Ajjhattānattasuttaṃ
   3. “Cakkhuṃ, bhikkhave, anattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Sotaṃ anattā …pe… ghānaṃ anattā… jivhā anattā… kāyo anattā… mano anattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):