經號:   
   (SN.34.7 更新)
相應部34相應7經/根本定-決意經(禪相應/蘊篇/如來記說)(莊春江譯)[SA.883]
  起源於舍衛城。
  「比丘們!有這四種禪修者,哪四種?
  比丘們!這裡,某一類禪修者是在定上定善巧者,但不是在定上決意善巧者
  比丘們!又,這裡,某一類禪修者是在定上決意善巧者,但不是在定上定善巧者。
  比丘們!又,這裡,某一類禪修者既不是在定上定善巧者,也不是在定上決意善巧者。
  比丘們!又,這裡,某一類禪修者是在定上定善巧者與在定上決意善巧者。
  比丘們!在那裡,凡這位在定上定善巧者與在定上決意善巧者的禪修者,在這四類禪修者中是第一的、最上的、最勝的、最高的、最頂的。
  比丘們!猶如從牛有牛乳……(中略)最頂的。」
SN.34.7. Samādhimūlaka-abhinīhārasuttaṃ
   668. Sāvatthinidānaṃ “Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ abhinīhārakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ abhinīhārakusalo Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ abhinīhārakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ abhinīhārakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ …pe… pavaro cā”ti. Sattamaṃ.
漢巴經文比對(莊春江作):