SN.32.53/ 53. Sītavalāhakasuttaṃ
602. Sāvatthinidānaṃ Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “ko nu kho, bhante, hetu, ko paccayo, yenekadā sītaṃ hotī”ti? “Santi, bhikkhu, sītavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti– ‘yaṃnūna mayaṃ sakāya ratiyā vaseyyāmā’ti, tesaṃ taṃ cetopaṇidhimanvāya sītaṃ hoti. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yenekadā sītaṃ hotī”ti. Tepaññāsamaṃ.