經號:   
   (SN.30.2 更新)
相應部30相應2經/帶走經(金翅鳥相應/蘊篇/如來記說)(莊春江譯)
  起源於舍衛城。
  「比丘們!有這四種金翅鳥的出生(胎),哪四種?卵生……(中略)比丘們!這些是四種金翅鳥的出生(胎)。比丘們!在那裡,卵生金翅鳥帶走卵生龍[吃掉],非胎生、非濕生、非化生[龍];比丘們!在那裡,胎生金翅鳥帶走卵生與胎生龍,非濕生、非化生;比丘們!在那裡,濕生金翅鳥帶走卵生、胎生、濕生龍,非化生;比丘們!在那裡,化生金翅鳥帶走卵生、胎生、濕生、化生龍,比丘們!這些是四種金翅鳥的出生。」
SN.30.2. Harantisuttaṃ
   393. Sāvatthinidānaṃ “Catasso imā, bhikkhave, supaṇṇayoniyo. Katamā catasso? Aṇḍajā …pe… imā kho, bhikkhave, catasso supaṇṇayoniyo. Tatra, bhikkhave, aṇḍajā supaṇṇā aṇḍajeva nāge haranti, na jalābuje, na saṃsedaje, na opapātike. Tatra, bhikkhave, jalābujā supaṇṇā aṇḍaje ca jalābuje ca nāge haranti, na saṃsedaje, na opapātike. Tatra, bhikkhave, saṃsedajā supaṇṇā aṇḍaje ca jalābuje ca saṃsedaje ca nāge haranti, na opapātike. Tatra, bhikkhave, opapātikā supaṇṇā aṇḍaje ca jalābuje ca saṃsedaje ca opapātike ca nāge haranti. Imā kho, bhikkhave, catasso supaṇṇayoniyo”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):