25.(4). Okkantasaṃyuttaṃ
SN.25.1. Cakkhusuttaṃ
302. Sāvatthinidānaṃ “Cakkhuṃ, bhikkhave, aniccaṃ vipariṇāmi aññathābhāvi; sotaṃ aniccaṃ vipariṇāmi aññathābhāvi; ghānaṃ aniccaṃ vipariṇāmi aññathābhāvi; jivhā aniccā vipariṇāmī aññathābhāvī; kāyo anicco vipariṇāmī aññathābhāvī; mano anicco vipariṇāmī aññathābhāvī. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati– ayaṃ vuccati saddhānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti”.
“Yassa kho, bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati – ‘dhammānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti’. Yo, bhikkhave, ime dhamme evaṃ pajānāti evaṃ passati, ayaṃ vuccati– ‘sotāpanno avinipātadhammo niyato sambodhiparāyano’”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):
「觀察忍(SA.892)」,南傳作「這樣信、勝解這些法」(ime dhamme evaṃ saddahati adhimuccati),菩提比丘長老英譯為「安放信心在這些教義上而對其下決心者」(one who places faith in these teachings and resolves on them)。
「離凡夫地(SA.892)」,南傳作「已進入善士地、超越凡夫地」(sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ),菩提比丘長老英譯為「已進上等人的程度,超越俗人的程度」(enter the plane of superior persons, transcended the plane of the worldlings)。按:《顯揚真義》以「已進入聖道」(paviṭṭho ariyamaggaṃ)解說「已進入善士地」。
「增上觀察忍(SA.892)」,南傳作「這些法以慧這樣足夠沉思地接受」(ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti),菩提比丘長老英譯為「對一位這些法被以慧這樣足夠程度的沉思後接受者」(one for whom these teachings are accepted thus after being pondered to a sufficient degree with wisdom)。按:「接受」(khamanti),古譯為「堪;忍」。「足夠地」(mattaso,另翻譯為「適量地」),《顯揚真義》以「量地;從量」(pamāṇato)解說。