SN.23.3/(3). Bhavanettisuttaṃ
162. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca– “‘bhavanettinirodho, bhavanettinirodho’ti, bhante, vuccati. Katamā nu kho, bhante, bhavanetti, katamo bhavanettinirodho”ti? “Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā– ayaṃ vuccati bhavanetti. Tesaṃ nirodho bhavanettinirodho. Vedanāya… saññāya… saṅkhāresu viññāṇe yo chando …pe… adhiṭṭhānābhinivesānusayā ayaṃ vuccati bhavanetti. Tesaṃ nirodho bhavanettinirodho”ti. Tatiyaṃ.