經號:   
   (SN.23.3 更新)
相應部23相應3經/有之導引經(羅陀相應/因緣篇/弟子記說)(莊春江譯)[SA.111]
  起源於舍衛城。
  在一旁坐下的尊者羅陀對世尊說這個:
  「大德!被稱為『有之導引的滅,有之導引的滅』,大德!什麼是有之導引?什麼是有之導引的滅?」
  「羅陀!在色上凡意欲,凡貪,凡歡喜,凡渴愛,凡攀住、執取、心的依處、執持、煩惱潛在趨勢,這被稱為『有之導引』,它們的滅為有之導引的滅。
  在受上……在想上……在諸行上……在識上凡意欲……(中略)依處、執持、煩惱潛在趨勢,這被稱為『有之導引』,它們的滅為有之導引的滅。」
SN.23.3/(3). Bhavanettisuttaṃ
   162. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca– “‘bhavanettinirodho, bhavanettinirodho’ti, bhante, vuccati. Katamā nu kho, bhante, bhavanetti, katamo bhavanettinirodho”ti? “Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā– ayaṃ vuccati bhavanetti. Tesaṃ nirodho bhavanettinirodho. Vedanāya… saññāya… saṅkhāresu viññāṇe yo chando …pe… adhiṭṭhānābhinivesānusayā ayaṃ vuccati bhavanetti. Tesaṃ nirodho bhavanettinirodho”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):