經號:   
   (SN.23.1 更新)
23/(2).羅陀相應
1.第一品
相應部23相應1經/魔經(羅陀相應/蘊篇/弟子記說)(莊春江譯)
  起源於舍衛城。
  那時,尊者羅陀去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的尊者羅陀對世尊說這個:
  「大德!被稱為『魔、魔』,大德!什麼情形是魔?」
  「羅陀!在色存在時會有魔,或殺者,又或凡它死亡者。
  羅陀!因此,在這裡,對色,你要看為『魔』,你要看為『殺者』,你要看為『它死亡』,你要看為『病』,你要看為『腫瘤』,你要看為『箭』,你要看為『禍』,你要看為『禍之類的』。凡這樣看它者,他們正確地看見。
  在受存在時……在想存在時……在諸行存在時……在識存在時會有魔,或殺者,又或凡它死亡者。羅陀!因此,在這裡,你要看識為『魔』,你要看為『殺者』,你要看為『死者』,你要看為『病』,你要看為『腫瘤』,你要看為『箭』,你要看為『禍』,你要看為『禍之類的』。凡這樣看它者,他們正確地看見。」
  「大德!那麼,正確之看見的目的是什麼?」
  「羅陀!正確之看見的目的是。」
  「大德!那麼,厭的目的是什麼?」
  「羅陀!厭的目的是離貪。」
  「大德!那麼,離貪的目的是什麼?」
  「羅陀!離貪的目的是解脫。」
  「大德!那麼,解脫的目的是什麼?」
  「羅陀!解脫的目的是涅槃。」
  「大德!那麼,涅槃的目的是什麼?」
  「羅陀!你越過問題,不能夠把握問題的極限,羅陀!因為梵行被住於涅槃為立足處、涅槃為彼岸、涅槃為完結。[MN.44]」
23/(2). Rādhasaṃyuttaṃ
1. Paṭhamavaggo
SN.23.1/(1). Mārasuttaṃ
   160. Sāvatthinidānaṃ Atha kho āyasmā rādho yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca–
   “‘Māro, māro’ti, bhante, vuccati. Kittāvatā nu kho, bhante, māro”ti? “Rūpe kho, rādha, sati māro vā assa māretā vā yo vā pana mīyati. Tasmātiha tvaṃ, rādha, rūpaṃ māroti passa, māretāti passa, mīyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa. Ye naṃ evaṃ passanti te sammā passanti. Vedanāya sati… saññāya sati… saṅkhāresu sati… viññāṇe sati māro vā assa māretā vā yo vā pana mīyati. Tasmātiha tvaṃ, rādha, viññāṇaṃ māroti passa, māretāti passa, mīyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa. Ye naṃ evaṃ passanti, te sammā passantī”ti.
   “Sammādassanaṃ pana, bhante, kimatthiyan”ti? “Sammādassanaṃ kho, rādha, nibbidatthaṃ”. “Nibbidā pana, bhante, kimatthiyā”ti? “Nibbidā kho, rādha, virāgatthā”. “Virāgo pana, bhante kimatthiyo”ti? “Virāgo kho, rādha, vimuttattho”. “Vimutti pana, bhante, kimatthiyā”ti? “Vimutti kho, rādha, nibbānatthā”. “Nibbānaṃ pana, bhante, kimatthiyan”ti? “Accayāsi, rādha, pañhaṃ, nāsakkhi pañhassa pariyantaṃ gahetuṃ. Nibbānogadhañhi, rādha, brahmacariyaṃ vussati, nibbānaparāyanaṃ nibbānapariyosānan”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):
  「禍」(agha, aghanti,另譯為「傷心事;痛苦;罪惡」),菩提比丘長老英譯為「不幸」(misery)。