經號:   
   (SN.22.153 更新)
相應部22相應153經/我的不會存在經(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!在有什麼時,執取什麼後,執著什麼後,這樣的見生起:『我不會存在以及我的不會存在,如果我不存在,我的將不存在。』呢?」
  「大德!我們的法是世尊為根本的……(中略)。」
  「比丘們!在有色時,執取色後,執著色後,這樣的見生起:『我不會存在以及我的不會存在,如果我不存在,我的將不存在。』
  在有受時……在有想時……在有諸行時……在有識時,執取識後,執著識後,這樣的見生起:『我不會存在以及我的不會存在,如果我不存在,我的將不存在。』
  比丘們!你們怎麼想它:色是常的,或是無常的?」
  「無常的,大德!」
  「那麼,凡為無常的,那是苦的或樂的?」
  「苦的,大德!」
  「而凡為無常、苦、變易法,是否不執取它後,這樣的見會生起:『我不會存在以及我的不會存在,如果我不存在,我的將不存在。』呢?」
  「大德!這確實不是。」
  「受……想……諸行……識是常的,或是無常的?」
  「無常的,大德!」
  「那麼,凡為無常的,那是苦的或樂的?」
  「苦的,大德!」
  「而凡為無常、苦、變易法,是否不執取它後,這樣的見會生起:『我不會存在以及我的不會存在,如果我不存在,我的將不存在。』呢?」
  「大德!這確實不是。」
  「這樣看的……(中略)他知道:『……不再有此處[輪迴]的狀態。』」[≃SN.24.4]
SN.22.153/(4). Nocamesiyāsuttaṃ
   153. Sāvatthinidānaṃ “Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati– ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’”ti? Bhagavaṃmūlakā no, bhante, dhammā …pe… “rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati– ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’ti. Vedanāya sati… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa, evaṃ diṭṭhi uppajjati– ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’ti. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya– ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’”ti? “No hetaṃ, bhante”. “Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya– ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’”ti? “No hetaṃ, bhante”. “Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):