經號:   
   (SN.22.149 更新)
相應部22相應149經/隨看無我經(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!這是從信出家善男子隨法:應該在色上隨看無我地住,在受上……在想上……在諸行上……應該在識上隨看無我地住。
  當[在色上]隨看無我地住時;在受上……在想上……在諸行上……當在識上隨看無我地住時,他遍知色、遍知受、遍知想、遍知諸行、遍知識;當遍知色、遍知受、遍知想、遍知諸行、遍知識時,他從色被釋放、從受被釋放、從想被釋放、從諸行被釋放,從識被釋放,從生、老、死、愁、悲、苦、憂、絕望被釋放,我說:『從苦被釋放。』」
  熱灰燼品第十四,其攝頌
  「熱灰燼與三則無常,苦三則在後,
   無我三說,與善男子兩對。」
SN.22.149/(14). Anattānupassīsuttaṃ
   149. Sāvatthinidānaṃ “Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti– yaṃ rūpe anattānupassī vihareyya. Vedanāya… saññāya… saṅkhāresu… viññāṇe anattānupassī vihareyya. (so rūpe) anattānupassī viharanto, vedanāya… saññāya… saṅkhāresu… viññāṇe anattānupassī viharanto rūpaṃ parijānāti, vedanaṃ …pe… saññaṃ… saṅkhāre… viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; ‘parimuccati dukkhasmā’ti vadāmī”ti. Cuddasamaṃ.
   Kukkuḷavaggo cuddasamo.
   Tassuddānaṃ–
   Kukkuḷā tayo aniccena, dukkhena apare tayo;
   Anattena tayo vuttā, kulaputtena dve dukāti.
漢巴經文比對(莊春江作):