經號:   
   (SN.22.148 更新)
相應部22相應148經/隨看苦經(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!這是從信心出家善男子隨法:應該住於在色上隨看著苦;在受上……在想上……在諸行上……應該住於在識上隨看苦。……(中略)我說:『從苦被釋放。』」
SN.22.148/(13). Dukkhānupassīsuttaṃ
   148. Sāvatthinidānaṃ “Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti– yaṃ rūpe dukkhānupassī vihareyya. Vedanāya… saññāya… saṅkhāresu… viññāṇe dukkhānupassī vihareyya …pe… ‘parimuccati dukkhasmā’ti vadāmī”ti. Terasamaṃ.
漢巴經文比對(莊春江作):