經號:   
   (SN.22.147 更新)
相應部22相應147經/隨看無常經(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!這是從信心出家善男子隨法:在色上應該隨看無常地住;在受上……在想上……在諸行上……在識上應該隨看無常地住……(中略)我說:『從苦被釋放。』」
SN.22.147/(12). Aniccānupassīsuttaṃ
   147. Sāvatthinidānaṃ. “Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti– yaṃ rūpe aniccānupassī vihareyya. Vedanāya… saññāya… saṅkhāresu… viññāṇe aniccānupassī vihareyya …pe… ‘parimuccati dukkhasmā’ti vadāmī”ti. Dvādasamaṃ.
漢巴經文比對(莊春江作):