經號:   
   (SN.22.143 更新)
相應部22相應143經/無我經(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!凡無我的,在那裡意欲應該被你們捨斷。比丘們!而什麼是無我的呢?比丘們!色是無我的,在那裡意欲應該被你們捨斷;受是無我的……想……諸行……識是無我的,在那裡意欲應該被你們捨斷,比丘們!凡無我的,在那裡意欲應該被你們捨斷。」
SN.22.143/(8). Anattasuttaṃ
   143. Sāvatthinidānaṃ “Yo, bhikkhave, anattā; tatra vo chando pahātabbo. Ko ca, bhikkhave, anattā? Rūpaṃ, bhikkhave, anattā; tatra vo chando pahātabbo. Vedanā anattā… saññā… saṅkhārā… viññāṇaṃ anattā; tatra vo chando pahātabbo. Yo, bhikkhave, anattā; tatra vo chando pahātabbo”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):