經號:   
   (SN.22.114 更新)
相應部22相應114經/明經(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  在一旁坐下的那位比丘世尊說這個:
  「大德!被稱為『明、明』,大德!什麼是明?而什麼情形是進入了?」
  「比丘!這裡,有聽聞的聖弟子知道色,知道色集,知道色滅,知道導向色滅道跡。受……想……知道諸行……(中略)知道導向識滅道跡,比丘!這被稱為明,而這個情形是進入明者。」[SN.22.135]
SN.22.114/(2). Vijjāsuttaṃ
   114. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – “‘vijjā vijjā’ti, bhante, vuccati. Katamā nu kho, bhante, vijjā, kittāvatā ca vijjāgato hotī”ti? “Idha, bhikkhu, sutavā ariyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti. Vedanaṃ… saññaṃ… saṅkhāre pajānāti …pe… viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati, bhikkhu, vijjā. Ettāvatā ca vijjāgato hotī”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):