SN.22.114/(2). Vijjāsuttaṃ
114. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – “‘vijjā vijjā’ti, bhante, vuccati. Katamā nu kho, bhante, vijjā, kittāvatā ca vijjāgato hotī”ti? “Idha, bhikkhu, sutavā ariyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti. Vedanaṃ… saññaṃ… saṅkhāre pajānāti …pe… viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati, bhikkhu, vijjā. Ettāvatā ca vijjāgato hotī”ti. Dutiyaṃ.