經號:   
   (SN.22.111 更新)
相應部22相應111經/意欲的捨斷經(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!在色上凡意欲,凡貪,凡歡喜,凡渴愛,你們要捨斷它,這樣,那個色必將被捨斷,根被切斷,[如]已斷根的棕櫚樹成為非有為未來不生之物
  在受上……(中略)在想上……在諸行上……在識上凡意欲,凡貪,凡歡喜,凡渴愛,你們要捨斷它,這樣,那個識必將被捨斷,根被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物。」[SN.23.9]
SN.22.111/(9). Chandappahānasuttaṃ
   111. Sāvatthinidānaṃ “Rūpe, bhikkhave, yo chando yo rāgo yā nandī yā taṇhā, taṃ pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Vedanāya …pe… saññāya… saṅkhāresu… viññāṇe yo chando yo rāgo yā nandī yā taṇhā, taṃ pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamman”ti. Navamaṃ.
漢巴經文比對(莊春江作):