經號:   
   (SN.22.106 更新)
相應部22相應106經/應該被遍知的經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.72]
  起源於舍衛城。
  「比丘們!我將教導應該被遍知的法,以及遍知,與有遍知的人,你們要聽它!
  比丘們!而什麼是應該被遍知的法?比丘們!色是應該被遍知的法,受……(中略)想……諸行……識是應該被遍知的法,比丘們!這些被稱為應該被遍知的法。
  比丘們!而什麼是遍知?貪的滅盡、瞋的滅盡、癡的滅盡,比丘們!這被稱為遍知。
  比丘們!而什麼是有遍知的人?『阿羅漢』應該被回答。凡這樣名、這樣姓的這位尊者,比丘們!這被稱為有遍知的人。」[SN.23.4]
SN.22.106/(4). Pariññeyyasuttaṃ
   106. Sāvatthinidānaṃ. “Pariññeyye ca, bhikkhave, dhamme desessāmi pariññañca pariññātāviñca puggalaṃ. Taṃ suṇātha. Katame ca, bhikkhave, pariññeyyā dhammā? Rūpaṃ, bhikkhave, pariññeyyo dhammo. Vedanā …pe… saññā… saṅkhārā… viññāṇaṃ pariññeyyo dhammo. Ime vuccanti, bhikkhave, pariññeyyā dhammā. Katamā ca, bhikkhave, pariññā? Rāgakkhayo, dosakkhayo, mohakkhayo– ayaṃ vuccati, bhikkhave, pariññā. Katamo ca, bhikkhave, pariññātāvī puggalo? Arahātissa vacanīyaṃ. Yvāyaṃ āyasmā evaṃnāmo evaṃgotto– ayaṃ vuccati, bhikkhave, pariññātāvī puggalo”ti. Catutthaṃ.
漢巴經文比對(莊春江作):