經號:   
   (SN.22.104 更新)
相應部22相應104經/苦經(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!我將為你們教導苦、苦、苦、導向苦滅道跡你們要聽它!
  比丘們!而什麼是苦?『五取蘊』應該被回答。哪五個?即:色取蘊……(中略)識取蘊,比丘們!這被稱為苦。
  比丘們!而什麼是苦集?凡這渴愛:導致再生的……(中略)欲的渴愛、有的渴愛、虛無的渴愛,比丘們!這被稱為苦集。
  比丘們!而什麼是苦滅?凡正是那個渴愛的無餘褪去與滅、捨棄、斷念、解脫、無阿賴耶,比丘們!這被稱為苦滅。
  比丘們!而什麼是導向苦滅道跡?就是這八支聖道,即:正見……(中略)正定,比丘們!這被稱為導向苦滅道跡。」
SN.22.104/(2). Dukkhasuttaṃ
   104. Sāvatthinidānaṃ. “Dukkhañca vo, bhikkhave, desessāmi dukkhasamudayañca dukkhanirodhañca dukkhanirodhagāminiñca paṭipadaṃ. Taṃ suṇātha. Katamañca, bhikkhave, dukkhaṃ? Pañcupādānakkhandhātissa vacanīyaṃ. Katame pañca? Seyyathidaṃ– rūpupādānakkhandho …pe… viññāṇupādānakkhandho. Idaṃ vuccati, bhikkhave, dukkhaṃ. Katamo ca, bhikkhave, dukkhasamudayo? Yāyaṃ taṇhā ponobhavikā …pe… kāmataṇhā, bhavataṇhā, vibhavataṇhā– ayaṃ vuccati, bhikkhave, dukkhasamudayo. Katamo ca, bhikkhave, dukkhanirodho? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo– ayaṃ vuccati, bhikkhave, dukkhanirodho. Katamā ca, bhikkhave, dukkhanirodhagāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Ayaṃ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):