相應部22相應97經/指甲尖經(蘊相應/蘊篇/修多羅)(莊春江譯)
起源於舍衛城。
在一旁坐下的那位
比丘對
世尊說這個:
「
大德!有任何色:常的、堅固的、常恆的、不
變易法的色,
將就像那樣永久地住立嗎?
大德!有任何受:常的、堅固的、常恆的、不變易法的受,將就像那樣永久地住立嗎?大德!有任何想……(中略)大德!有任何諸行:常的、堅固的、常恆的、不變易法的諸行,將就像那樣永久地住立嗎?大德!有任何識:常的、堅固的、常恆的、不變易法的識,將就像那樣永久地住立嗎?」
「比丘!沒有任何色:常的、堅固的、常恆的、不變易法的色,將就像那樣永久地住立。比丘!沒有任何受……任何想……任何諸行……任何識:常的、堅固的、常恆的、不變易法的識,將就像那樣永久地住立。」
那時,世尊使微少塵土沾在指甲尖後,對那位比丘說這個:
「比丘!連只這樣的色也沒有常的、堅固的、常恆的、不變易法的,將就像那樣永久地住立。比丘!如果只這樣的色也有常的、堅固的、常恆的、不變易法的,這為了苦的完全滅盡之梵行生活不被知道。比丘!但因為連只這樣的色也沒有常的、堅固的、常恆的、不變易法的,因此,這為了苦的完全滅盡之梵行生活被知道。
比丘!連只這樣的受也沒有常的、堅固的、常恆的、不變易法的,將就像那樣永久地住立,比丘!如果連只這樣的受也有常的、堅固的、常恆的、不變易法的,這為了苦的完全滅盡之梵行生活不被知道。比丘!但因為連只這樣的受也沒有常的、堅固的、常恆的、不變易法的,因此,這為了苦的完全滅盡之梵行生活被知道。
比丘!連只這樣的想也沒有……(中略)比丘!連只這樣的諸行也沒有常的、堅固的、常恆的、不變易法的,將就像那樣永久地住立,比丘!如果連只這樣的諸行也有常的、堅固的、常恆的、不變易法的,這為了苦的完全滅盡之梵行生活不被知道,比丘!但因為連只這樣的諸行也沒有常的、堅固的、常恆的、不變易法的,因此,這為了苦的完全滅盡之梵行生活被知道。
比丘!連只這樣的識也沒有常的、堅固的、常恆的、不變易法的,將就像那樣永久地住立,比丘!如果連只這樣的識也有常的、堅固的、常恆的、不變易法的,這為了苦的完全滅盡之梵行生活不被知道,比丘!但因為連只這樣的識也沒有常的、堅固的、常恆的、不變易法的,因此,這為了苦的完全滅盡之梵行生活被知道。
比丘!你怎麼想它:色是常的,或是無常的?」
「無常的,大德!」
「受……想……諸行……識是常的,或是無常的?」
「無常的,大德!」……(中略)
「因此,在這裡……(中略)這麼看的……(中略)他知道:『……
不再有此處[輪迴]的狀態。』」
SN.22.97/(5). Nakhasikhāsuttaṃ
97. Sāvatthinidānaṃ Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “atthi nu kho, bhante, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati? Atthi nu kho, bhante, kāci vedanā yā vedanā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho, bhante, kāci saññā …pe… keci saṅkhārā, ye saṅkhārā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti? Atthi nu kho, bhante, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī”ti? “Natthi kho, bhikkhu, kiñci rūpaṃ, yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati. Natthi kho, bhikkhu, kāci vedanā… kāci saññā… keci saṅkhārā …pe… kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī”ti.
Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā taṃ bhikkhuṃ etadavoca– “ettakampi kho, bhikkhu, rūpaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati. Ettakaṃ cepi, bhikkhu, rūpaṃ abhavissa niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ, nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakampi rūpaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya”.
“Ettakāpi kho, bhikkhu, vedanā natthi niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassati. Ettakā cepi, bhikkhu, vedanā abhavissa niccā dhuvā sassatā avipariṇāmadhammā, na yidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakāpi vedanā natthi niccā dhuvā sassatā avipariṇāmadhammā, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.
“Ettakāpi kho, bhikkhu, saññā natthi …pe… ettakāpi kho, bhikkhu, saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti. Ettakā cepi, bhikkhu, saṅkhārā abhavissaṃsu niccā dhuvā sassatā avipariṇāmadhammā, na yidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakāpi saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.
“Ettakampi kho, bhikkhu, viññāṇaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati. Ettakampi kho, bhikkhu, viññāṇaṃ abhavissa niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ, na yidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakampi viññāṇaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.
“Taṃ kiṃ maññasi, bhikkhu, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ bhante …”pe… “tasmātiha …pe… evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Pañcamaṃ.