經號:   
   (SN.22.83 更新)
9.上座品
相應部22相應83經/阿難經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.261]
  起源於舍衛城。
  在那裡,尊者阿難召喚比丘們:「比丘學友們!」
  「學友!」那些比丘回答尊者阿難。
  尊者阿難說這個:
  「學友們!名為富留那彌多羅尼子的尊者對當是新學時的我們是多助益者,他以這個教誡教誡我們:『阿難學友!執取後有「我是」[的觀念],非不執取後。執取什麼後有「我是」,非不執取後呢?執取色後有「我是」,非不執取後;受……想……諸行……執取識後有「我是」,非不執取後。
  阿難學友!猶如年輕、年少、喜好裝飾之類的女子或男子,當在鏡中,或在遍淨、潔淨、清澈的水鉢中省察自己的面相時,會(執)取後看,非不(執)取後。同樣的,阿難學友!執取色後有「我是」,非不執取後;受……想……諸行……執取識後有「我是」,非不執取後。
  阿難學友!你怎麼想它:「色是常的,或是無常的?」』
  『無常的,學友!』
  『受……想……諸行……識是常的,或是無常的?』
  『無常的,學友!』
  因此,在這裡……(中略)這麼看的……(中略)他知道:『……不再有此處[輪迴]的狀態。』
  學友們!名為富留那彌多羅尼子的尊者對當是新學時的我們是多助益者,他以這個教誡教誡我們。
  而且,聽聞尊者富留那彌多羅尼子的這個說法後,法已被我現觀了。」
9. Theravaggo
SN.22.83/(1). Ānandasuttaṃ
   83. Sāvatthinidānaṃ Tatra kho āyasmā ānando bhikkhū āmantesi– “āvuso, bhikkhave”ti. “Āvuso”ti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca–
   “Puṇṇo nāma, āvuso, āyasmā mantāṇiputto amhākaṃ navakānaṃ sataṃ bahūpakāro hoti. So amhe iminā ovādena ovadati– ‘upādāya, āvuso ānanda, asmīti hoti, no anupādāya. Kiñca upādāya asmīti hoti, no anupādāya? Rūpaṃ upādāya asmīti hoti, no anupādāya. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ upādāya asmīti hoti, no anupādāya’”.
   “Seyyathāpi, āvuso ānanda, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno upādāya passeyya, no anupādāya; evameva kho, āvuso ānanda, rūpaṃ upādāya asmīti hoti, no anupādāya. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ upādāya asmīti hoti, no anupādāya.
   “Taṃ kiṃ maññasi, āvuso ānanda, ‘rūpaṃ niccaṃ vā aniccaṃ vā’”ti? ‘Aniccaṃ, āvuso’. Vedanā… saññā saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’ti? ‘Aniccaṃ, āvuso’. Tasmātiha …pe… evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātīti. Puṇṇo nāma āvuso āyasmā mantāṇiputto amhākaṃ navakānaṃ sataṃ bahūpakāro hoti. So amhe iminā ovādena ovadati. Idañca pana me āyasmato puṇṇassa mantāṇiputtassa dhammadesanaṃ sutvā dhammo abhisamitoti. Paṭhamaṃ.
漢巴經文比對(莊春江作):
  「生法計是我(SA.261)」,南傳作「執取後有『我是』[的觀念]」(upādāya……asmīti hoti),菩提比丘長老英譯為「依執著發生『我是』[的觀念]」(It is by clinging……that [the notion] ‘I am’ occurs)。按:「執取」的原始意思是「取」,所以往下經文中所舉的「取鏡自照」譬喻,就用了這樣的雙關義。「我是」,《顯揚真義》說,這樣,渴愛、慢、見之虛妄情況被轉起(asmīti evaṃ pavattaṃ taṇhāmānadiṭṭhipapañcattayaṃ hoti)。