相應部22相應79經/被食經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.46]
起源於舍衛城。
「
比丘們!凡任何
回憶種種前世住處的
沙門或
婆羅門回憶,他們全回憶五取蘊,或它們中之一,哪五個?
『我過去世有這樣的色』:比丘們!像這樣回憶者僅回憶色。『我過去世有這樣的受』:比丘們!像這樣回憶者僅回憶受。『我過去世有這樣的想』……『我過去世有這樣的行』……『我過去世有這樣的識』:比丘們!像這樣回憶者僅回憶識。
比丘們!而為何你們宣稱色?比丘們!『
它變壞』,因此被稱為『色』,以什麼變壞?以寒,也以暑,也以飢,也以渴變壞,也以與虻蚊風烈日蛇的接觸變壞,比丘們!『它變壞』,因此被稱為『色』。
比丘們!而為何你們宣稱受?比丘們!『
它感受』,因此被稱為『受』。它感受什麼?感受苦,也感受樂,也感受不苦不樂,比丘們!『它感受』,因此被稱為『受』。
比丘們!而為何你們宣稱想?比丘們!『它
認知』,因此被稱為『想』。它認知什麼?它認知藍的,它也認知黃的,它也認知紅的,它也認知白的,比丘們!『它認知』,因此被稱為『想』。
比丘們!而為何你們宣稱諸行?比丘們!『
它們造作有為的』,因此被稱為『諸行』,它們造作什麼
有為的?對色性它們造作有為的色;對受性它們造作有為的受;對想性它們造作有為的想;對行性它們造作有為的諸行;對識性它們造作有為的識,比丘們!『它們造作有為的』,因此被稱為『諸行』。
比丘們!而為何你們宣稱識?比丘們!『它
識知』,因此被稱為『識』。它識知什麼?它識知酸的,它也識知苦的,它也識知辛辣的,它也識知甜的,它也識知鹼性的,它也識知非鹼性的,它也識知鹹的,它也識知不鹹的,比丘們!『它識知』,因此被稱為『識』。
比丘們!在那裡,
有聽聞的聖弟子像這樣深慮:『我現在
被色食,過去世我也同樣地被色食,猶如現在被當前的色食。又,如果我同樣地歡喜未來色,
未來世我也同樣地被色食,猶如現在被當前的色食。』他像這樣深慮後食,在過去色上是無期待者,他不歡喜未來色,對現在色是為了
厭、
離貪、
滅的行者。
『我現在被受食,過去世我也同樣地被受食,猶如現在被當前的受食。又,如果我同樣地歡喜未來受,未來世我也同樣地被受食,猶如現在被當前的受食。』他像這樣深慮後,在過去受上是無期待者,他不歡喜未來受,對現在受是為了厭、離貪、滅的行者。
『我現在被想食……(中略)』……『我現在被諸行食,過去世我也同樣地被諸行食,猶如現在被當前的諸行食。又,如果我同樣地歡喜未來諸行,未來世我也同樣地被諸行食,猶如現在被當前的諸行食。』他像這樣深慮後,在過去諸行上是無期待者,他不歡喜未來諸行,對現在諸行是為了厭、離貪、滅的行者。
『我現在被識食,過去世也同樣地被識食,猶如現在被當前的識食。又,如果我同樣地歡喜未來識,未來世我也同樣地被識食,猶如現在被當前的識食。』他像這樣深慮後,在過去識上是無期待者,他不歡喜未來識,對現在識是為了厭、離貪、滅的行者。
比丘們!你們怎麼想它:色是常的,或是無常的?」
「無常的,
大德!」
「那麼,凡為無常的,那是苦的或樂的?」
「苦的,大德!」
「那麼,凡為無常的、苦的、
變易法,適合認為它:『
這是我的,
我是這個,這是
我的真我。』嗎?」
「大德!這確實不是。」
「受……想……諸行……識是常的,或是無常的?」
「無常的,大德!」
「那麼,凡為無常的,那是苦的或樂的?」
「苦,大德!」
「那麼,凡為無常的、苦的、變易法,適合認為它:『這是我的,我是這個,這是我的真我。』嗎?」
「大德!這確實不是。」
「比丘們!因此,在這裡,凡任何色:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,所有色:『
這不是我的,
我不是這個,
這不是我的真我。』這樣,這個應該以正確之慧如實被看見。
凡任何受……凡任何想……凡任何諸行……凡任何識:過去、未來、現在……(中略)或凡在遠處、在近處,所有識:『這不是我的,我不是這個,這不是我的真我。』這樣,這個應該以正確之慧如實被看見。
比丘們!這被稱為:聖弟子
拆解不堆積;
捨斷不執取;
驅散不積聚;
熄滅不點燃。
而拆解不堆積什麼?拆解不堆積色;受……想……諸行……拆解不堆積識。
而捨斷不執取什麼?捨斷不執取色;受……想……諸行……捨斷不執取識。
而驅散不積聚什麼?驅散不積聚色;受……想……諸行……驅散不積聚識。
而熄滅不點燃什麼?熄滅不點燃色;受……想……諸行……熄滅不點燃識。
比丘們!這麼看的有聽聞的聖弟子在色上
厭,也在受上……也在想上……也在諸行上……也在識上厭。厭者
離染,從
離貪被解脫,在已解脫時,
有『[這是]解脫』之智,他知道:『
出生已盡,
梵行已完成,
應該被作的已作,
不再有此處[輪迴]的狀態。』
比丘們!這被稱為:比丘既不堆積也不拆解,
拆解後為住立者;既不捨斷也不執取,捨斷後為住立者;既不驅散也不積聚,驅散後為住立者;既不熄滅也不點燃,熄滅後為住立者。
而既不堆積也不拆解什麼,拆解後為住立者?既不堆積也不拆解色,拆解後為住立者;受……想……諸行……既不堆積也不拆解識,拆解後為住立者。
而既不捨斷也不執取什麼,捨斷後為住立者?既不捨斷也不執取色,捨斷後為住立者;受……想……諸行……既不捨斷也不執取識,捨斷後為住立者。
而既不驅散也不積聚什麼,驅散後為住立者?既不驅散也不積聚色,驅散後為住立者;受……想……諸行……既不驅散也不積聚識,驅散後為住立者。
而既不熄滅也不點燃什麼,熄滅後為住立者?既不熄滅也不點燃色,熄滅後為住立者;受……想……諸行……既不熄滅也不點燃識,熄滅後為住立者。
比丘們!這樣心解脫的比丘,包括帝釋天的、包括梵天的、包括生主神的,就遠遠地禮敬:
『對你禮敬,高貴的人!對你禮敬,最上的人!
我們不
證知,凡你修禪依止的。』[AN.11.9]」
SN.22.79/(7). Khajjanīyasuttaṃ
79. Sāvatthinidānaṃ. “Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā anekavihitaṃ pubbenivāsaṃ anussaramānā anussaranti sabbete pañcupādānakkhandhe anussaranti etesaṃ vā aññataraṃ. Katame pañca? ‘Evaṃrūpo ahosiṃ atītamaddhānan’ti– iti vā hi, bhikkhave, anussaramāno rūpaṃyeva anussarati. ‘Evaṃvedano ahosiṃ atītamaddhānan’ti– iti vā hi, bhikkhave, anussaramāno vedanaṃyeva anussarati. ‘Evaṃsañño ahosiṃ atītamaddhānan’ti… ‘evaṃsaṅkhāro ahosiṃ atītamaddhānan’ti… ‘evaṃviññāṇo ahosiṃ atītamaddhānan’ti– iti vā hi, bhikkhave, anussaramāno viññāṇameva anussarati”.
“Kiñca, bhikkhave, rūpaṃ vadetha? Ruppatīti kho, bhikkhave, tasmā ‘rūpan’ti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppati, jighacchāyapi ruppati, pipāsāyapi ruppati, ḍaṃsamakasavātātapasarīsapasamphassenapi ruppati. Ruppatīti kho, bhikkhave, tasmā ‘rūpan’ti vuccati.
“Kiñca, bhikkhave, vedanaṃ vadetha? Vedayatīti kho, bhikkhave, tasmā ‘vedanā’ti vuccati. Kiñca vedayati? Sukhampi vedayati, dukkhampi vedayati, adukkhamasukhampi vedayati. Vedayatīti kho, bhikkhave, tasmā ‘vedanā’ti vuccati.
“Kiñca, bhikkhave, saññaṃ vadetha? Sañjānātīti kho, bhikkhave, tasmā ‘saññā’ti vuccati. Kiñca sañjānāti? Nīlampi sañjānāti, pītakampi sañjānāti, lohitakampi sañjānāti, odātampi sañjānāti. Sañjānātīti kho, bhikkhave, tasmā ‘saññā’ti vuccati.
“Kiñca bhikkhave, saṅkhāre vadetha? Saṅkhatamabhisaṅkharontīti kho, bhikkhave, tasmā ‘saṅkhārā’ti vuccati. Kiñca saṅkhatamabhisaṅkharonti? Rūpaṃ rūpattāya saṅkhatamabhisaṅkharonti, vedanaṃ vedanattāya saṅkhatamabhi-saṅkharonti, saññaṃ saññattāya saṅkhatamabhisaṅkharonti, saṅkhāre saṅkhārattāya saṅkhatamabhisaṅkharonti, viññāṇaṃ viññāṇattāya saṅkhatamabhisaṅkharonti. Saṅkhatamabhisaṅkharontīti kho, bhikkhave, tasmā ‘saṅkhārā’ti vuccati.
“Kiñca, bhikkhave, viññāṇaṃ vadetha? Vijānātīti kho, bhikkhave, tasmā ‘viññāṇan’ti vuccati. Kiñca vijānāti? Ambilampi vijānāti, tittakampi vijānāti, kaṭukampi vijānāti, madhurampi vijānāti, khārikampi vijānāti, akhārikampi vijānāti, loṇikampi vijānāti, aloṇikampi vijānāti. Vijānātīti kho, bhikkhave, tasmā ‘viññāṇan’ti vuccati.
“Tatra, bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati– ‘ahaṃ kho etarahi rūpena khajjāmi. Atītampāhaṃ addhānaṃ evameva rūpena khajjiṃ, seyyathāpi etarahi paccuppannena rūpena khajjāmi. Ahañceva kho pana anāgataṃ rūpaṃ abhinandeyyaṃ, anāgatampāhaṃ addhānaṃ evameva rūpena khajjeyyaṃ, seyyathāpi etarahi paccuppannena rūpena khajjāmī’ti. So iti paṭisaṅkhāya atītasmiṃ rūpasmiṃ anapekkho hoti anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
“‘Ahaṃ kho etarahi vedanāya khajjāmi. Atītampāhaṃ addhānaṃ evameva vedanāya khajjiṃ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmi. Ahañceva kho pana anāgataṃ vedanaṃ abhinandeyyaṃ; anāgatampāhaṃ addhānaṃ evameva vedanāya khajjeyyaṃ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmī’ti. So iti paṭisaṅkhāya atītāya vedanāya anapekkho hoti; anāgataṃ vedanaṃ nābhinandati; paccuppannāya vedanāya nibbidāya virāgāya nirodhāya paṭipanno hoti.
“‘Ahaṃ kho etarahi saññāya khajjāmi …pe… ahaṃ kho etarahi saṅkhārehi khajjāmi. Atītampāhaṃ addhānaṃ evameva saṅkhārehi khajjiṃ, seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmīti. Ahañceva kho pana anāgate saṅkhāre abhinandeyyaṃ anāgatampāhaṃ addhānaṃ evameva saṅkhārehi khajjeyyaṃ, seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmī’ti. So iti paṭisaṅkhāya atītesu saṅkhāresu anapekkho hoti; anāgate saṅkhāre nābhinandati; paccuppannānaṃ saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
“‘Ahaṃ kho etarahi viññāṇena khajjāmi. Atītampi addhānaṃ evameva viññāṇena khajjiṃ, seyyathāpi etarahi paccuppannena viññāṇena khajjāmi. Ahañceva kho pana anāgataṃ viññāṇaṃ abhinandeyyaṃ; anāgatampāhaṃ addhānaṃ evameva viññāṇena khajjeyyaṃ, seyyathāpi etarahi paccuppannena viññāṇena khajjāmī’ti. So iti paṭisaṅkhāya atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
“Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”. “Vedanā saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”. “Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ– ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ …pe… yaṃ dūre santike vā, sabbaṃ viññāṇaṃ– ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ”.
“Ayaṃ vuccati, bhikkhave, ariyasāvako apacināti, no ācināti; pajahati, na upādiyati; visineti, na ussineti; vidhūpeti, na sandhūpeti. Kiñca apacināti, no ācināti? Rūpaṃ apacināti, no ācināti; vedanaṃ saññaṃ… saṅkhāre… viññāṇaṃ apacināti, no ācināti. Kiñca pajahati, na upādiyati? Rūpaṃ pajahati, na upādiyati; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ pajahati, na upādiyati. Kiñca visineti, na ussineti? Rūpaṃ visineti, na ussineti; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ visineti, na ussineti. Kiñca vidhūpeti, na sandhūpeti? Rūpaṃ vidhūpeti, na sandhūpeti; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ vidhūpeti, na sandhūpeti.
“Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi… saññāyapi… saṅkhāresupi… viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.
“Ayaṃ vuccati, bhikkhave, bhikkhu nevācināti na apacināti, apacinitvā ṭhito neva pajahati na upādiyati, pajahitvā ṭhito neva visineti na ussineti, visinetvā ṭhito neva vidhūpeti na sandhūpeti. Vidhūpetvā ṭhito kiñca nevācināti na apacināti? Apacinitvā ṭhito rūpaṃ nevācināti na apacināti; apacinitvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ nevācināti na apacināti. Apacinitvā ṭhito kiñca neva pajahati na upādiyati? Pajahitvā ṭhito rūpaṃ neva pajahati na upādiyati; pajahitvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ neva pajahati na upādiyati. Pajahitvā ṭhito kiñca neva visineti na ussineti? Visinetvā ṭhito rūpaṃ neva visineti na ussineti; visinetvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ neva visineti na ussineti. Visinetvā ṭhito kiñca neva vidhūpeti na sandhūpeti? Vidhūpetvā ṭhito rūpaṃ neva vidhūpeti na sandhūpeti; vidhūpetvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ neva vidhūpeti na sandhūpeti. Vidhūpetvā ṭhito evaṃvimuttacittaṃ kho, bhikkhave, bhikkhuṃ sa-indā devā sabrahmakā sapajāpatikā ārakāva namassanti–
“Namo te purisājañña, namo te purisuttama;
Yassa te nābhijānāma, yampi nissāya jhāyasī”ti. Sattamaṃ.