經號:   
   (SN.22.74 更新)
相應部22相應74經/集經(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!未聽聞的一般人不如實知道色的集起、滅沒、樂味過患出離;受的……想的……諸行的……不如實知道識的集起、滅沒、樂味、過患、出離。
  比丘們!有聽聞的聖弟子如實知道色的集起、滅沒、樂味、過患、出離;受的……想的……諸行的……如實知道識的集起、滅沒、樂味、過患、出離。」
SN.22.74/(2). Samudayasuttaṃ
   74. Sāvatthinidānaṃ. “Assutavā, bhikkhave, puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Sutavā ca kho, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātī”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):