經號:   
   (SN.22.68 更新)
相應部22相應68經/無我經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.18]
  起源於舍衛城。
  那時,某位比丘……(中略)在一旁坐下的那位比丘對世尊說這個:
  「大德!請世尊為我簡要地教導法……(中略-[凡我聽聞世尊的法後,])能住於[單獨的、隱離的、不放逸的、]熱心的、自我努力的,那就好了!」
  「比丘!凡是無我者,在那裡意欲應該被你捨斷。」
  「已了知,世尊!已了知,善逝!」
  「比丘!那麼,如怎樣你對被我簡要地說的,詳細地了知義理?」
  「大德!色是無我,在那裡意欲應該被我捨斷;受……想……諸行……識是無我,在那裡意欲應該被我捨斷,大德!我對這個被世尊簡要地說的,這樣詳細地了知義理。」
  「比丘!好!好!比丘!你對被我簡要地說的,詳細地了知義理,好!
  比丘!色是無我,在那裡意欲應該被你捨斷;受……想……諸行……識是無我,在那裡意欲應該被你捨斷,比丘!對這個被我簡要地說的,義理應該這樣被詳細地看見。」
  ……(中略)然後那位比丘成為眾阿羅漢之一。
SN.22.68/(6). Anattasuttaṃ
   68. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu …pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu …pe… ātāpī pahitatto vihareyyan”ti. “Yo kho, bhikkhu, anattā; tatra te chando pahātabbo”ti. “Aññātaṃ, bhagavā; aññātaṃ, sugatā”ti.
   “Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī”ti? “Rūpaṃ kho, bhante, anattā; tatra me chando pahātabbo. Vedanā… saññā… saṅkhārā… viññāṇaṃ anattā; tatra me chando pahātabbo. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī”ti.
   “Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, anattā; tatra te chando pahātabbo Vedanā… saññā… saṅkhārā… viññāṇaṃ anattā; tatra te chando pahātabbo. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti …pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):