相應部22相應65經/歡喜者經(蘊相應/蘊篇/修多羅)(莊春江譯)
起源於舍衛城。
那時,
某位比丘……(中略)在一旁坐下的那位比丘對
世尊說這個:
「
大德!請世尊簡要地為我……(中略)能住於……自我努力的,
那就好了!」
「比丘!
歡喜者被魔繫縛,不歡喜者被
波旬釋放。」
「已了知,世尊!已了知,
善逝!」
「比丘!那麼,如怎樣你對被我簡要地說的,詳細地了知義理?」
「大德!歡喜色者被魔繫縛,不歡喜者被波旬釋放。受……想……諸行……歡喜識者被魔繫縛,不歡喜者被波旬釋放。
大德!我對這個被世尊簡要地說的,這樣詳細地了知義理。」
「比丘!好!好!比丘!你對被我簡要地說的,詳細地了知義理,好!
比丘!歡喜色者被魔繫縛,不歡喜者被波旬釋放。受……想……諸行……歡喜識者被魔繫縛,不歡喜者被波旬釋放。
比丘!對這個被我簡要地說的,義理應該這樣被詳細地看見。」
……(中略)然後那位比丘成為眾
阿羅漢之一。
SN.22.65/(3). Abhinandamānasuttaṃ
65. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu …pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “sādhu me, bhante, bhagavā saṃkhittena …pe… pahitatto vihareyyan”ti. “Abhinandamāno kho, bhikkhu, baddho mārassa; anabhinandamāno mutto pāpimato”ti. “Aññātaṃ bhagavā, aññātaṃ sugatā”ti.
“Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī”ti? “Rūpaṃ kho, bhante, abhinandamāno baddho mārassa; anabhinandamāno mutto pāpimato. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ abhinandamāno baddho mārassa; anabhinandamāno mutto pāpimato. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī”ti.
“Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, abhinandamāno baddho mārassa; anabhinandamāno mutto pāpimato. Vedanaṃ… saññaṃ… saṅkhāre viññāṇaṃ abhinandamāno baddho mārassa; anabhinandamāno mutto pāpimato. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti …pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Tatiyaṃ.