經號:   
   (SN.22.48 更新)
相應部22相應48經/蘊經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.55]
  起源於舍衛城。
  「比丘們!我將教導五蘊與五取蘊你們要聽它!
  比丘們!而什麼是五蘊?
  比丘們!凡任何色:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,這被稱為色蘊。
  凡任何受……(中略)凡任何想……凡任何諸行:過去、未來、現在,或內、或外,或粗、或細……(中略)這被稱為行蘊。凡任何識:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,這被稱為識蘊。比丘們!這些被稱為五蘊。
  比丘們!而什麼是五取蘊?
  比丘們!凡任何色:過去、未來、現在……(中略)或凡在遠處、在近處,有的、與執取有關的,這被稱為色取蘊。
  凡任何受……(中略)或凡在遠處、在近處,有漏的、與執取有關的,這被稱為受取蘊。凡任何想……(中略)或凡在遠處、在近處,有漏的、與執取有關的,這被稱為想取蘊。凡任何諸行……(中略)有漏的、與執取有關的,這被稱為行取蘊。凡任何識:過去、未來、現在……(中略)或凡在遠處、在近處,有漏的、與執取有關的,這被稱為識取蘊。比丘們!這些被稱為五取蘊。」
SN.22.48/(6). Khandhasuttaṃ
   48. Sāvatthinidānaṃ. “Pañca, bhikkhave, khandhe desessāmi pañcupādānakkhandhe ca. Taṃ suṇātha. Katame ca, bhikkhave, pañcakkhandhā? Yaṃ kiñci, bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ vuccati rūpakkhandho. Yā kāci vedanā …pe… yā kāci saññā… ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā …pe… ayaṃ vuccati saṅkhārakkhandho. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ vuccati viññāṇakkhandho. Ime vuccanti, bhikkhave, pañcakkhandhā”.
   “Katame ca, bhikkhave, pañcupādānakkhandhā? Yaṃ kiñci, bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ …pe… yaṃ dūre santike vā sāsavaṃ upādāniyaṃ, ayaṃ vuccati rūpupādānakkhandho. Yā kāci vedanā …pe… yā dūre santike vā sāsavā upādāniyā, ayaṃ vuccati vedanupādānakkhandho. Yā kāci saññā …pe… yā dūre santike vā sāsavā upādāniyā, ayaṃ vuccati saññupādānakkhandho. Ye keci saṅkhārā …pe… sāsavā upādāniyā, ayaṃ vuccati saṅkhārupādānakkhandho. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ …pe… yaṃ dūre santike vā sāsavaṃ upādāniyaṃ, ayaṃ vuccati viññāṇupādānakkhandho. Ime vuccanti, bhikkhave, pañcupādānakkhandhā”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):