經號:   
   (SN.22.38 更新)
相應部22相應38經/阿難經第二(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.49]
  起源於舍衛城。
  世尊對在一旁坐下的尊者阿難說這個:
  「阿難!如果他們這麼問你:『阿難學友!什麼法的生起曾被了知,消散曾被了知,已住立的變異曾被了知?什麼法的生起將被了知,消散將被了知,已住立的變異將被了知?什麼法的生起被了知,消散被了知,已住立的變異被了知?』阿難!被這麼問,你應該怎麼回答?」
  「大德!如果他們這麼問我:『阿難學友!什麼法的生起曾被了知,消散曾被了知,已住立的變異曾被了知?什麼法的生起將被了知,消散將被了知,已住立的變異將被了知?什麼法的生起被了知,消散被了知,已住立的變異被了知?』
  大德!被這麼問,我會這麼回答:『學友們!凡已過去的、已被滅的、已變易的色,它的生起曾被了知,消散曾被了知,已住立的變異曾被了知;凡已過去的、已被滅的、已變易的受,它的生起曾被了知,消散曾被了知,已住立的變異曾被了知;凡……想……凡已過去的、已被滅的、已變易的諸行,它們的生起曾被了知,消散曾被了知,已住立的變異曾被了知;凡已過去的、已被滅的、已變易的識,它的生起曾被了知,消散曾被了知,已住立的變異曾被了知,學友們!這些法的生起曾被了知,消散曾被了知,已住立的變異曾被了知。
  學友們!凡未生起的、未顯現的色,它的生起將被了知,消散將被了知,已住立的變異將被了知;凡未生起的、未顯現的受,它的生起將被了知,消散將被了知,已住立的變異將被了知;凡……想……凡未生起的、未顯現的諸行,它們的生起將被了知,消散將被了知,已住立的變異將被了知;凡未生起的、未顯現的識,它的生起將被了知,消散將被了知,已住立的變異將被了知,學友們!這些法的生起將被了知,消散將被了知,已住立的變異將被了知。
  學友們!凡生起的、顯現的色,它的生起被了知,消散被了知,已住立的變異被了知;凡生起的、顯現的受……(中略)凡想……凡生起的、顯現的諸行,它們的生起被了知,消散被了知,已住立的變異被了知;凡生起的、顯現的識,它的生起被了知,消散被了知,已住立的變異被了知,學友們!這些法的生起被了知,消散被了知,已住立的變異被了知。』大德!被這麼問,我會這麼回答。」
  「!好!阿難!
  阿難!凡已過去的、已被滅的、已變易的色,它的生起曾被了知,消散曾被了知,已住立的變異曾被了知;凡受……凡想……凡諸行……凡已過去的、已被滅的、已變易的識,它的生起曾被了知,消散曾被了知,已住立的變異曾被了知,阿難!這些法的生起曾被了知,消散曾被了知,已住立的變異曾被了知。
  阿難!凡未生起的、未顯現的色,它的生起將被了知,消散將被了知,已住立的變異將被了知;凡受……凡想……凡諸行……凡未生起的、未顯現的識,它的生起將被了知,消散將被了知,已住立的變異將被了知,阿難!這些法的生起將被了知,消散將被了知,已住立的變異將被了知。
  阿難!凡生起的、顯現的色,它的生起被了知,消散被了知,已住立的變異被了知;凡生起的、顯現的受……凡想……凡諸行……凡生起的、顯現的識,它的生起被了知,消散被了知,已住立的變異被了知,阿難!這些法的生起被了知,消散被了知,已住立的變異被了知。阿難!被這麼問,你應該這麼回答。」
SN.22.38/(6). Dutiya-ānandasuttaṃ
   38. Sāvatthinidānaṃ Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca–
   “Sace taṃ, ānanda, evaṃ puccheyyuṃ– ‘katamesaṃ, āvuso ānanda, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha? Katamesaṃ dhammānaṃ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati? Katamesaṃ dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’ti? Evaṃ puṭṭho tvaṃ, ānanda, kinti byākareyyāsī”ti? “Sace maṃ, bhante, evaṃ puccheyyuṃ– ‘katamesaṃ, āvuso ānanda, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha? Katamesaṃ dhammānaṃ uppādo paññāyissati vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati Katamesaṃ dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’ti? Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ– ‘yaṃ kho, āvuso, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ; tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Yā vedanā atītā niruddhā vipariṇatā; tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṃ paññāyittha. Yā saññā… ye saṅkhārā atītā niruddhā vipariṇatā; tesaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ; tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Imesaṃ kho, āvuso, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha’”.
   “Yaṃ kho, āvuso, rūpaṃ ajātaṃ apātubhūtaṃ; tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yā vedanā ajātā apātubhūtā; tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññathattaṃ paññāyissati. Yā saññā …pe… ye saṅkhārā ajātā apātubhūtā; tesaṃ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ; tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Imesaṃ kho, āvuso dhammānaṃ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati.
   “Yaṃ kho, āvuso, rūpaṃ jātaṃ pātubhūtaṃ; tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yā vedanā jātā pātubhūtā …pe… yā saññā… ye saṅkhārā jātā pātubhūtā; tesaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho, āvuso, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’ti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyan”ti.
   “Sādhu sādhu, ānanda! Yaṃ kho, ānanda, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ; tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Yā vedanā yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ; tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Imesaṃ kho, ānanda, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha.
   “Yaṃ kho, ānanda, rūpaṃ ajātaṃ apātubhūtaṃ; tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yā vedanā… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ; tassa uppādo paññāyissati vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Imesaṃ kho, ānanda, dhammānaṃ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati.
   “Yaṃ kho, ānanda, rūpaṃ jātaṃ pātubhūtaṃ; tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yā vedanā jātā pātubhūtā… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ; tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho, ānanda, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti. Evaṃ puṭṭho tvaṃ, ānanda, evaṃ byākareyyāsī”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):