經號:   
   (SN.22.32 更新)
相應部22相應32經/易壞的經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.51]
  起源於舍衛城。
  「比丘們!我將教導易壞的與非易壞的,你們要聽它!
  比丘們!而什麼是易壞的?什麼是非易壞的?
  比丘們!色是易壞的,凡它的、平息、滅沒,這是非易壞的。
  受是易壞的,凡它的滅、平息、滅沒,這是非易壞的。想是易壞的……諸行是易壞的,凡它的滅、平息、滅沒,這是非易壞的。識是易壞的,凡它的滅、平息、滅沒,這是非易壞的。」
  負擔品第三,其攝頌
  「負擔、遍知、證知,意欲貪為第四的,
   樂味三說,歡喜為第八的,
   生起與痛苦之根,易壞的為第十一的。」
SN.22.32/(11). Pabhaṅgusuttaṃ
   32. Sāvatthinidānaṃ. “Pabhaṅguñca, bhikkhave, desessāmi appabhaṅguñca. Taṃ suṇātha. Kiñca, bhikkhave, pabhaṅgu, kiṃ appabhaṅgu? Rūpaṃ bhikkhave, pabhaṅgu. Yo tassa nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu. Vedanā pabhaṅgu. Yo tassā nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu. Saññā pabhaṅgu… saṅkhārā pabhaṅgu. Yo tesaṃ nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu. Viññāṇaṃ pabhaṅgu. Yo tassa nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgū”ti. Ekādasamaṃ.
   Bhāravaggo tatiyo.
   Tassuddānaṃ–
   Bhāraṃ pariññaṃ abhijānaṃ, chandarāgaṃ catutthakaṃ;
   Assādā ca tayo vuttā, abhinandanamaṭṭhamaṃ.
   Uppādaṃ aghamūlañca, ekādasamo pabhaṅgūti.
漢巴經文比對(莊春江作):
  「壞法(SA.51)」,南傳作「易壞的」(pabhaṅgu,另譯為「壞法」),菩提比丘長老英譯為「易碎的」(the fragile)。按:《顯揚真義》以「被破壞自性」(pabhijjanasabhāvaṃ)解說。