SN.22.32/(11). Pabhaṅgusuttaṃ
32. Sāvatthinidānaṃ. “Pabhaṅguñca, bhikkhave, desessāmi appabhaṅguñca. Taṃ suṇātha. Kiñca, bhikkhave, pabhaṅgu, kiṃ appabhaṅgu? Rūpaṃ bhikkhave, pabhaṅgu. Yo tassa nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu. Vedanā pabhaṅgu. Yo tassā nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu. Saññā pabhaṅgu… saṅkhārā pabhaṅgu. Yo tesaṃ nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu. Viññāṇaṃ pabhaṅgu. Yo tassa nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgū”ti. Ekādasamaṃ.
Bhāravaggo tatiyo.
Tassuddānaṃ–
Bhāraṃ pariññaṃ abhijānaṃ, chandarāgaṃ catutthakaṃ;
Assādā ca tayo vuttā, abhinandanamaṭṭhamaṃ.
Uppādaṃ aghamūlañca, ekādasamo pabhaṅgūti.