SN.22.9/(9). Kālattaya-aniccasuttaṃ
9. Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā aniccā …pe… saññā aniccā… saṅkhārā aniccā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu saṅkhāresu anapekkho hoti; anāgate saṅkhāre nābhinandati; paccuppannānaṃ saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. Viññāṇaṃ aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Navamaṃ.