相應部22相應7經/由於執取的戰慄經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.43]
起源於舍衛城。
「
比丘們!我將為你們教導由於執取的
戰慄,以及由於無執取的無戰慄,你們要聽它!你們
要好好作意!我將說。」
「是的,
大德!」那些比丘回答
世尊。
世尊說這個:
「比丘們!而怎樣是由於執取的戰慄?
比丘們!這裡,
未聽聞的一般人是聖者的未看見者,聖者法的不熟知者,在聖者法上未被教導者;是善人的未看見者,
善人法的不熟知者,在善人法上未被教導者,他
認為色是我,
或我擁有色,或色在我中,
或我在色中;他的那個色
變易成為不同的,從色的變易變異狀態,
他的識成為隨色變易轉,隨色變易轉所生戰慄之法的生起
持續遍取他的心,由於(從)心的遍取成為有恐懼的、有惱害的、有期待的,執取後他戰慄。
他認為受是我,或我擁有受,或受在我中,或我在受中;他的那個受變易成為不同的,從受的變易變異狀態,他的識成為隨受變易轉,隨受變易轉所生戰慄之法的生起持續遍取他的心,由於心的遍取成為有恐懼的、有惱害的、有期待的,執取後他戰慄。他認為想是我……(中略)他認為諸行是我,或我擁有諸行,或諸行在我中,或我在諸行中;他的那些行變易成為不同的,從行的變易變異狀態,他的識成為隨行變易轉,隨行變易轉所生戰慄之法的生起持續遍取他的心,由於心的遍取成為有恐懼的、有惱害的、有期待的,執取後他戰慄。他認為識是我,或我擁有識,或識在我中,或我在識中;他的那個識變易成為不同的,從識的變易變異狀態,他的識成為隨識變易轉,隨識變易轉所生戰慄之法的生起持續遍取他的心,由於心的遍取成為有恐懼的、有惱害的、有期待的,執取後他戰慄。
比丘們!這樣是由於執取的戰慄。
比丘們!而怎樣是由於無執取的無戰慄?
比丘們!這裡,
有聽聞的聖弟子是聖者的看見者,聖者法的熟知者,在聖者法上被善教導者;是善人的看見者,善人法的熟知者,在善人法上被善教導者,他認為色不是我,或我不擁有色,或色不在我中,或我不在色中;他的那個色變易成為不同的,從色的變易變異狀態,他的識不成為隨色變易轉,無隨色變易轉所生戰慄之法的生起持續遍取他的心,由於心的無遍取成為無有恐懼的、無有惱害的、無有期待的,不執取後他不戰慄。
他認為受不是我,或我不擁有受,或受不在我中,或我不在受中;他的那個受變易成為不同的,從受的變易變異狀態,他的識不成為隨受變易轉,無隨受變易轉所生戰慄之法的生起持續遍取他的心,由於心的無遍取成為無有恐懼的、無有惱害的、無有期待的,不執取後他不戰慄。他認為想不是我……(中略)他認為諸行不是我,或我不擁有諸行,或諸行不在我中,或我不在諸行中;他的那個行變易成為不同的狀態,從行的變易變異狀態,他的識不成為隨行變易轉,無隨行變易轉所生戰慄之法的生起持續遍取他的心,由於心的無遍取成為無有恐懼的、無有惱害的、無有期待的,不執取後他不戰慄。他認為識不是我,或我不擁有識……(中略);他的那個識變易成為不同的,從識的變易變異狀態,他的識不成為隨識變易轉,無隨識變易轉所生戰慄之法的生起持續遍取他的心,由於心的無遍取成為無有恐懼的、無有惱害的、無有期待的,不執取後他不戰慄。
比丘們!這樣是由於無執取的無戰慄。」
SN.22.7/(7). Upādāparitassanāsuttaṃ
7. Sāvatthinidānaṃ. “Upādāparitassanañca vo, bhikkhave, desessāmi anupādā-aparitassanañca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ bhante”ti, kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Kathañca, bhikkhave, upādāparitassanā hoti? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa rūpavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati.
“Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ; attani vā vedanaṃ, vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa vedanāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati.
“Saññaṃ attato samanupassati …pe… saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ; attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Tassa te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā saṅkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa saṅkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati.
“Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa viññāṇavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati. Evaṃ kho, bhikkhave, upādāparitassanā hoti.
“Kathañca, bhikkhave, anupādā-aparitassanā hoti? Idha, bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā na rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na rūpavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati.
“Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ; na attani vā vedanaṃ, na vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati aññathā hoti Tassa vedanāvipariṇāmaññathābhāvā na vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na vedanāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati.
“Na saññaṃ …pe… na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ; na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. Tassa te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā na saṅkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na saṅkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati.
“Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ …pe… tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā na viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na viññāṇavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati. Evaṃ kho, bhikkhave, anupādā aparitassanaṃ hotī”ti. Sattamaṃ.