經號:   
   (SN.22.5 更新)
相應部22相應5經/定經(蘊相應/蘊篇/修多羅)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!你們要修習。比丘們!得定的比丘如實知道,而如實知道什麼?色的集起與滅沒,受的集起與滅沒,想的集起與滅沒,諸行的集起與滅沒,識的集起與滅沒。
  比丘們!而什麼是色的集起?什麼是受的集起?什麼是想的集起?什麼是諸行的集起?什麼是識的集起?
  比丘們!這裡,比丘歡喜、歡迎、持續固持。而歡喜、歡迎、持續固持什麼?歡喜、歡迎、持續固持色。當歡喜、歡迎、持續固持那個色時,歡喜生起。凡在色上有歡喜,那是取。以那個的取為緣有有(而有存在);以有為緣有生;以生為緣而老、死、愁、悲、苦、憂、絕望生成,這樣是這整個苦蘊
  歡喜受……(中略)歡喜想……歡喜諸行……歡喜、歡迎、持續固持識。當歡喜、歡迎、持續固持那個識時,歡喜生起。凡在識上有歡喜,那是取。以那個的取為緣有有;以有為緣有生;以生為緣……(中略)這樣是這整個苦蘊的集。
  比丘們!這是色的集起,這是受的集起,這是想的集起,這是諸行的集起,這是識的集起。
  比丘們!而什麼是色的滅沒?什麼是受的……什麼是想的……什麼是諸行的……什麼是識的滅沒?
  比丘們!這裡,不歡喜、不歡迎、不持續固持。而不歡喜、不歡迎、不持續固持什麼?不歡喜、不歡迎、不持續固持色。當不歡喜、不歡迎、不持續固持那個色時,凡在色上的那個歡喜被滅。以那個的歡喜滅有取滅;以取滅有有滅……(中略)這樣是這整個苦蘊的滅。
  不歡喜、不歡迎、不持續固持受。當不歡喜、不歡迎、不持續固持那個受時,凡在受上的那個歡喜被滅。以那個的歡喜滅有取滅;以取滅有有滅……(中略)這樣是這整個苦蘊的滅。不歡喜、不歡迎、不持續固持想……(中略)不歡喜、不歡迎、不持續固持諸行。當不歡喜、不歡迎、不持續固持那個諸行時,凡在諸行上的那個歡喜被滅。以那個的歡喜滅有取滅;以取滅有有滅……(中略)這樣是這整個苦蘊的滅。不歡喜、不歡迎、不持續固持識。當不歡喜、不歡迎、不持續固持那個識時。,凡在識上的那個歡喜被滅。以那個的歡喜滅有取滅;以取滅有有滅……(中略)這樣是這整個苦蘊的滅。
  比丘們!這是色的滅沒,這是受的滅沒,這是想的滅沒,這是諸行的滅沒,這是識的滅沒。」
SN.22.5/(5). Samādhisuttaṃ
   5. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “samādhiṃ, bhikkhave, bhāvetha; samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? Rūpassa samudayañca atthaṅgamañca, vedanāya samudayañca atthaṅgamañca saññāya samudayañca atthaṅgamañca, saṅkhārānaṃ samudayañca atthaṅgamañca, viññāṇassa samudayañca atthaṅgamañca”.
   “Ko ca, bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saṅkhārānaṃ samudayo, ko viññāṇassa samudayo? Idha, bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
   “Kiñca abhinandati abhivadati ajjhosāya tiṭṭhati? Rūpaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rūpaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā rūpe nandī tadupādānaṃ. Tassupādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
   “Vedanaṃ abhinandati …pe… saññaṃ abhinandati… saṅkhāre abhinandati… viññāṇaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa viññāṇaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā viññāṇe nandī tadupādānaṃ. Tassupādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.
   “Ayaṃ, bhikkhave, rūpassa samudayo; ayaṃ vedanāya samudayo; ayaṃ saññāya samudayo; ayaṃ saṅkhārānaṃ samudayo; ayaṃ viññāṇassa samudayo.
   “Ko ca, bhikkhave, rūpassa atthaṅgamo, ko vedanāya… ko saññāya… ko saṅkhārānaṃ… ko viññāṇassa atthaṅgamo?
   Idha, bhikkhave, nābhinandati nābhivadati nājjhosāya tiṭṭhati.
   “Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati? Rūpaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa rūpaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho; upādānanirodhā bhavanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.
   “Vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa vedanaṃ anabhinandato anabhivadato anajjhosā tiṭṭhato yā vedanāya nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho; upādānanirodhā bhavanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.
   “Saññaṃ nābhinandati …pe… saṅkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saṅkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṅkhāresu nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho; upādānanirodhā bhavanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.
   “Viññāṇaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa viññāṇaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.
   “Ayaṃ bhikkhave, rūpassa atthaṅgamo, ayaṃ vedanāya atthaṅgamo, ayaṃ saññāya atthaṅgamo, ayaṃ saṅkhārānaṃ atthaṅgamo, ayaṃ viññāṇassa atthaṅgamo”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):
  「取緣有(SA.67)」,南傳作「以那個的取為緣有有」(tassupādānapaccayā bhavo),菩提比丘長老英譯為「以取為條件,[結果是]存在」(with one’s clinging as conditions, existence [comes to be])。按:「愛緣取,取緣有,有緣生,生緣老死、憂、悲、惱、苦」即「緣起五支說」,參看SA.283。
  「得定的」(samāhita,另音譯為「三摩呬多」,義譯為「等引」,另譯為「已定置;入定;入定者;等持者;得定者」),菩提比丘長老英譯為「集中者」(who is concentrated)。按:《顯揚真義》以「近行、安止」(upacārappanāhi)解說。