經號:   
   (SN.22.1 更新)
對那位世尊、阿羅漢、遍正覺者禮敬
相應部
(3)蘊篇
22.(1).蘊相應
1.那拘羅的父親品
相應部22相應1經/那拘羅的父親經(蘊相應/蘊篇/修多羅)(莊春江譯)[SA.107]
  被我這麼聽聞
  有一次世尊住在婆祇國蘇蘇馬拉山之配沙卡拉林的鹿林。
  那時,屋主那拘羅的父親去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的屋主那拘羅的父親對世尊說這個:
  「大德!我是衰老的、年老的、高齡的、老年的、到達老年的、身體病苦的、經常生病,大德!又,我是世尊與值得尊敬的比丘們的不常看見者,大德!請世尊教誡我,大德!請世尊訓誡我:凡我會有長久的利益、安樂。」
  「這是這樣,屋主!這是這樣,屋主!
  屋主!這病苦的身體成為蛋被覆蓋的,屋主!凡帶著這個身體者如果還片刻地自稱無病,除了愚者外還有什麼?屋主!因此,在這裡,應該被你這麼學:『對病苦的身體,我具念的心將是無病苦的。』屋主!應該被你這麼學。」
  那時,屋主那拘羅的父親歡喜、隨喜世尊所說後,從座位起來、向世尊問訊、作右繞後,去見尊者舍利弗。抵達後,向尊者舍利弗問訊後,在一旁坐下。尊者舍利弗對在一旁坐下的屋主那拘羅的父親說這個:
  「屋主!你的諸根是明淨的,臉色是遍純淨的、皎潔的,今日你從世尊的面前得到聽聞法談嗎?」
  「大德!怎樣不會是呢,大德!這裡,我被世尊以不死的法談灌頂。」
  「屋主!那麼,如怎樣你被世尊以不死的法談灌頂?」
  「大德!這裡,我去見世尊。抵達後,向世尊問訊後,在一旁坐下。大德!在一旁坐下的我對世尊說這個:『我是衰老的、年老的、高齡的、老年的、到達老年的、身體病苦的、經常生病,大德!又,我是世尊與值得尊敬的比丘們的不常看見者,大德!請世尊教誡我,大德!請世尊訓誡我:凡我會有長久的利益、安樂。』大德!在這麼說時,世尊對我說這個:『這是這樣,屋主!這是這樣,屋主!
  屋主!這病苦的身體成為蛋被覆蓋的,屋主!凡帶著這個身體者如果還片刻地自稱無病,除了愚者外還有什麼?屋主!因此,在這裡,應該被你這麼學:『對病苦的身體,我具念的心將是無病苦的。」屋主!應該被你這麼學。』大德!這樣,我被世尊以不死的法談灌頂。」
  「屋主!那麼,你沒更進一步反問世尊說明:『大德!什麼情形是病苦的身體同時也病苦的心呢?什麼情形是病苦的身體但無病苦的心?』」
  「大德!我們會從遠處來到尊者舍利弗的面前,也為了能了知這個所說的義理,就請尊者舍利弗說明這個所說的義理,那就好了!」
  「屋主!那樣的話,請你聽,請你好好作意!我將說了。」
  「是的,大德!」屋主那拘羅的父親回答尊者舍利弗。
  尊者舍利弗說這個:
  「屋主!而怎樣是病苦的身體同時也病苦的心?
  屋主!這裡,未聽聞的一般人是聖者的未看見者,聖者法的不熟知者,在聖者法上未被教導者;是善人的未看見者,善人法的不熟知者,在善人法上未被教導者,他認為色是我,或我擁有色,或色在我中,或我在色中,他是處在『我是色、色是我的』的纏縛者;當他是處在『我是色、色是我的』的纏縛者時,那個色變易成為不同的,從色的變易變異,他的愁、悲、苦、憂、絕望生起。
  他認為受是我,或我擁有受,或受在我中,或我在受中,他是處在『我是受、受是我的』的纏縛者;當他是處在『我是受、受是我的』的纏縛者時,那個受變易成為不同的,從受的變易變異,他的愁、悲、苦、憂、絕望生起。
  他認為想是我,或我擁有想,或想在我中,或我在想中,他是處在『我是想、想是我的』的纏縛者;當他是處在『我是想、想是我的』的纏縛者時,那個想變易成為不同的,從想的變易變異,他的愁、悲、苦、憂、絕望生起。
  他認為諸行是我,或我擁有諸行,或諸行在我中,或我在諸行中,他是處在『我是諸行、諸行是我的』的纏縛者;當他是處在『我是諸行、諸行是我的』的纏縛者時,那些行變易成為不同的,從諸行的變易變異,他的愁、悲、苦、憂、絕望生起。
  他認為識是我,或我擁有識,或識在我中,或我在識中,他是處在『我是識、識是我的』的纏縛者;當他是處在『我是識、識是我的』的纏縛者時,那個識變易成為不同的,從識的變易變異,他的愁、悲、苦、憂、絕望生起。
  屋主!這樣是病苦的身體同時也病苦的心。
  屋主!而怎樣是病苦的身體但無病苦的心?
  屋主!這裡,有聽聞的聖弟子是聖者的看見者,聖者法的熟知者,在聖者法上被善教導者;是善人的看見者,善人法的熟知者,在善人法上被善教導者,他認為色不是我,或我不擁有色,或色不在我中,或我不在色中,他不是處在『我是色、色是我的』的纏縛者;當他不是處在『我是色、色是我的』的纏縛者時,那個色變易成為不同的,從色的變易變異,他的愁、悲、苦、憂、絕望不生起。
  他認為受不是我,或我不擁有受,或受不在我中,或我不在受中,他不是處在『我是受、受是我的』的纏縛者;當他不是處在『我是受、受是我的』的纏縛者時,那個受變易成為不同的,從受的變易變異,他的愁、悲、苦、憂、絕望不生起。
  他認為想不是我,或我不擁有想,或想不在我中,或我不在想中,他不是處在『我是想、想是我的』的纏縛者;當他不是處在『我是想、想是我的』的纏縛者時,那個想變易成為不同的,從想的變易變異,他的愁、悲、苦、憂、絕望不生起。
  他認為諸行不是我,或我不擁有諸行,或諸行不在我中,或我不在諸行中,他不是處在『我是諸行、諸行是我的』的纏縛者;當他不是處在『我是諸行、諸行是我的』的纏縛者時,那些行變易成為不同的,從諸行的變易變異,他的愁、悲、苦、憂、絕望不生起。
  他認為識不是我,或我不擁有識,或識不在我中,或我不在識中,他不是處在『我是識、識是我的』的纏縛者;當他不是處在『我是識、識是我的』的纏縛者時,那個識變易成為不同的,從識的變易變異,他的愁、悲、苦、憂、絕望不生起。
  屋主!這樣是病苦的身體但無病苦的心。」
  尊者舍利弗說這個,悅意的屋主那拘羅的父親歡喜尊者舍利弗所說。
Namo tassa bhagavato arahato sammāsambuddhassa.
Saṃyuttanikāyo
(3) Khandhavaggo
22.(1). Khandhasaṃyuttaṃ
1. Nakulapituvaggo
SN.22.1/(1) Nakulapitusuttaṃ
   1. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca–
   “Ahamasmi bhante, jiṇṇo vuḍḍho mahallako addhagato vayo-anuppatto āturakāyo abhikkhaṇātaṅko. Aniccadassāvī kho panāhaṃ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu maṃ, bhante, bhagavā; anusāsatu maṃ, bhante, bhagavā; yaṃ mamassa dīgharattaṃ hitāya sukhāyā”ti.
   “Evametaṃ, gahapati, evametaṃ, gahapati! Āturo hāyaṃ, gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi, gahapati, imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā? Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘āturakāyassa me sato cittaṃ anāturaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabban”ti.
   Atha kho nakulapitā gahapati bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ āyasmā sāriputto etadavoca– “vippasannāni kho te, gahapati, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Alattha no ajja bhagavato sammukhā dhammiṃ kathaṃ savanāyā”ti?
   “Kathañhi no siyā, bhante! Idānāhaṃ, bhante, bhagavatā dhammiyā kathāya amatena abhisitto”ti. “Yathā kathaṃ pana tvaṃ, gahapati, bhagavatā dhammiyā kathāya amatena abhisitto”ti? “Idhāhaṃ, bhante, yena bhagavā tenupasaṅkamiṃ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno khvāhaṃ, bhante, bhagavantaṃ etadavocaṃ– ‘ahamasmi, bhante, jiṇṇo vuḍḍho mahallako addhagato vayo-anuppatto āturakāyo abhikkhaṇātaṅko. Aniccadassāvī kho panāhaṃ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu maṃ, bhante, bhagavā; anusāsatu maṃ, bhante, bhagavā; yaṃ mamassa dīgharattaṃ hitāya sukhāyā’”ti.
   “Evaṃ vutte maṃ, bhante, bhagavā etadavoca– ‘evametaṃ, gahapati, evametaṃ, gahapati! Āturo hāyaṃ, gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi, gahapati, imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā? Tasmātiha te gahapati, evaṃ sikkhitabbaṃ– āturakāyassa me sato cittaṃ anāturaṃ bhavissatīti. Evañhi te, gahapati, sikkhitabban’ti. Evaṃ khvāhaṃ, bhante, bhagavatā dhammiyā kathāya amatena abhisitto”ti.
   “Na hi pana taṃ, gahapati, paṭibhāsi bhagavantaṃ uttariṃ paṭipucchituṃ– ‘kittāvatā nu kho, bhante, āturakāyo ceva hoti āturacitto ca, kittāvatā ca pana āturakāyo hi kho hoti no ca āturacitto’”ti “Dūratopi kho mayaṃ, bhante, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho”ti.
   “Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, bhante”ti kho nakulapitā gahapati āyasmato sāriputtassa paccassosi. Āyasmā sāriputto etadavoca–
   “Kathañca, gahapati, āturakāyo ceva hoti, āturacitto ca? Idha, gahapati, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. ‘Ahaṃ rūpaṃ, mama rūpan’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ rūpaṃ, mama rūpan’ti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
   “Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ; attani vā vedanaṃ, vedanāya vā attānaṃ. ‘Ahaṃ vedanā, mama vedanā’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ vedanā, mama vedanā’ti pariyuṭṭhaṭṭhāyino, sā vedanā vipariṇamati aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
   “Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ; attani vā saññaṃ, saññāya vā attānaṃ. ‘Ahaṃ saññā, mama saññā’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saññā, mama saññā’ti pariyuṭṭhaṭṭhāyino, sā saññā vipariṇamati aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
   “Saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ; attani vā saṅkhāre, saṅkhāresu vā attānaṃ. ‘Ahaṃ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
   “Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. ‘Ahaṃ viññāṇaṃ, mama viññāṇan’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ viññāṇaṃ, mama viññāṇan’ti pariyuṭṭhaṭṭhāyino, taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Evaṃ kho, gahapati, āturakāyo ceva hoti āturacitto ca.
   “Kathañca, gahapati, āturakāyo hi kho hoti no ca āturacitto? Idha, gahapati, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. ‘Ahaṃ rūpaṃ, mama rūpan’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ rūpaṃ, mama rūpan’ti apariyuṭṭhaṭṭhāyino, taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkha-domanassupāyāsā.
   “Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ; na attani vā vedanaṃ, na vedanāya vā attānaṃ ‘Ahaṃ vedanā, mama vedanā’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ vedanā, mama vedanā’ti apariyuṭṭhaṭṭhāyino, sā vedanā vipariṇamati aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.
   “Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ; na attani vā saññaṃ, na saññāya vā attānaṃ. ‘Ahaṃ saññā, mama saññā’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saññā, mama saññā’ti apariyuṭṭhaṭṭhāyino, sā saññā vipariṇamati aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkha-domanassupāyāsā.
   Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ; na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. ‘Ahaṃ saṅkhārā, mama saṅkhārā’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saṅkhārā, mama saṅkhārā’ti apariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.
   “Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ; na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. ‘Ahaṃ viññāṇaṃ, mama viññāṇan’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ viññāṇaṃ, mama viññāṇan’ti apariyuṭṭhaṭṭhāyino, taṃ viññāṇaṃ vipariṇamati aññathā hoti Tassa viññāṇavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Evaṃ kho, gahapati, āturakāyo hoti no ca āturacitto”ti.
   Idamavoca āyasmā sāriputto. Attamano nakulapitā gahapati āyasmato sāriputtassa bhāsitaṃ abhinandīti. Paṭhamaṃ.
漢巴經文比對(莊春江作):
  「取攝受(SA.107)」,南傳作「他是處在……的纏縛者」(pariyuṭṭhaṭṭhāyī hoti),菩提比丘長老英譯為「他活在被……纏住中」(He lives obsessed by)。