經號:   
   (SN.21.4 更新)
相應部21相應4經/新進者經(比丘相應/因緣篇/如來記說)(莊春江譯)[SA.1070]
  住在舍衛城。
  當時,某位新進比丘餐後已從施食返回,進入住處後不活動地、沈默地保持靜止,在縫製衣服時不作比丘們的工作。
  那時,眾多比丘去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的那些比丘對世尊說這個:
  「大德!這裡,某位新進比丘餐後已從施食返回,進入住處後不活動地、沈默地保持靜止,在縫製衣服時不作比丘們的工作?」
  那時,世尊召喚某位比丘:
  「來!比丘!請你以我的名義召喚那位比丘:『學友大師召喚你。』」
  「是的,大德!」那位比丘回答世尊後,去見那位比丘。抵達後,對那位比丘說這個:「學友!大師召喚你。」
  「是的,學友!」那位比丘回答那位比丘後,去見世尊。抵達後,向世尊問訊後,在一旁坐下。世尊對在一旁坐下的那位比丘說這個:
  「比丘們!傳說是真的?你餐後已從施食返回,進入住處後不活動地、沈默地保持靜止,在縫製衣服時不作比丘們的工作?」
  「大德!我也作應該被自己作的。」
  那時,世尊以心了知那位比丘心中的深思後,召喚比丘們:
  「比丘們!你們不要嫌責這位比丘,比丘們!這位比丘是增上心、當生樂住處之四禪的隨欲得到者、不困難得到者、無困難得到者,以及是以證智自作證後,在當生中進入後住於善男子們為了利益正確地從在家出家成為無家者的那個無上梵行結尾者。」
  世尊說這個,說這個後,善逝、大師又更進一步說這個:
  「這非鬆弛地精勤後,這非以少的力量,
   有涅槃能被證得,一切苦的釋放。
   而這位年輕的比丘,這位是無上之人,
   征服有軍隊的魔後,持最後身。」
SN.21.4. Navasuttaṃ
   238. Sāvatthiyaṃ viharati. Tena kho pana samayena aññataro navo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko tuṇhībhūto saṅkasāyati, na bhikkhūnaṃ veyyāvaccaṃ karoti cīvarakārasamaye. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ– “idha bhante, aññataro navo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko tuṇhībhūto saṅkasāyati, na bhikkhūnaṃ veyyāvaccaṃ karoti cīvarakārasamaye”ti.
   Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi– “ehi tvaṃ, bhikkhu, mama vacanena taṃ bhikkhuṃ āmantehi ‘satthā taṃ, āvuso, āmantetī’”ti. “Evaṃ bhante”ti kho so bhikkhu bhagavato paṭissutvā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca– “satthā taṃ, āvuso, āmantetī”ti. “Evamāvuso”ti kho so bhikkhu tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi Ekamantaṃ nisinnaṃ kho taṃ bhikkhuṃ bhagavā etadavoca– “saccaṃ kira tvaṃ, bhikkhu, pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko tuṇhībhūto saṅkasāyasi, na bhikkhūnaṃ veyyāvaccaṃ karosi cīvarakārasamaye”ti? “Ahampi kho, bhante, sakaṃ kiccaṃ karomī”ti.
   Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi– “mā kho tumhe, bhikkhave, etassa bhikkhuno ujjhāyittha. Eso kho, bhikkhave, bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukha-vihārānaṃ nikāmalābhī akicchalābhī akasiralābhī, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariya-pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti.
   Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
   “Nayidaṃ sithilamārabbha, nayidaṃ appena thāmasā;
   Nibbānaṃ adhigantabbaṃ, sabbadukkhappamocanaṃ.
   “Ayañca daharo bhikkhu, ayamuttamapuriso;
   Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhinin”ti. Catutthaṃ.
漢巴經文比對(莊春江作):
  「非下劣方便(SA.1070);懈怠(GA)」,南傳作「這非鬆弛地精勤後」(Nayidaṃ sithilamārabbha),菩提比丘長老英譯為「非經由鬆弛的努力」(Not by means of slack endeavour)。按:《顯揚真義》以「鬆弛的活力轉起後」(sithilavīriyaṃ pavattetvā)解說「鬆弛地精勤後」。