經號:   
   (SN.20.12 更新)
相應部20相應12經/狐狼經第二(譬喻相應/因緣篇/如來記說)(莊春江譯)[SA.1264]
  住在舍衛城。……(中略)
  「比丘們!你們在破曉時聽到老狐狼鳴叫著嗎?」
  「是的,大德!」
  「比丘們!在那隻老狐狼上,會有某些(任何)知恩、感恩,然而,這裡,在某類釋迦之徒的自稱者上,不會有任何知恩、感恩。
  比丘們!因此,在這裡,應該被這麼學:『我們將要是知恩者、感恩者,而且,即使於我們少量所作的[恩惠]也將不毀滅。』比丘們!應該被你們這麼學。」
  譬喻相應完成,其攝頌
  「屋頂、指甲尖、家,大口鍋、矛、弓箭手,
   楔子、圓木頭、象,貓、二則狐狼。」
SN.20.12. Dutiyasiṅgālasuttaṃ
   234. Sāvatthiyaṃ viharati …pe… “assuttha no tumhe, bhikkhave, rattiyā paccūsasamayaṃ jarasiṅgālassa vassamānassā”ti? “Evaṃ, bhante”. “Siyā kho, bhikkhave, tasmiṃ jarasiṅgāle yā kāci kataññutā kataveditā, na tveva idhekacce sakyaputtiyapaṭiññe siyā yā kāci kataññutā kataveditā. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘kataññuno bhavissāma katavedino; na ca no amhesu appakampi kataṃ nassissatī’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Dvādasamaṃ.
   Opammasaṃyuttaṃ samattaṃ.
   Tassuddānaṃ–
   Kūṭaṃ nakhasikhaṃ kulaṃ, okkhā satti dhanuggaho;
   Āṇi kaliṅgaro nāgo, biḷāro dve siṅgālakāti.
漢巴經文比對(莊春江作):