經號:   
   (SN.20.10 更新)
相應部20相應10經/貓經(譬喻相應/因緣篇/如來記說)(莊春江譯)[SA.1260]
  住在舍衛城。
  當時,某位比丘在諸家中過度地交際,比丘們對他這麼說:「尊者!你不要在諸家中過度地交際。」
  當被比丘們這麼說時,那位比丘不停止。
  那時,眾多比丘去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的那些比丘對世尊說這個:
  「大德!這裡,某位比丘在諸家中過度地交際,比丘們對他這麼說:『尊者!你不要在諸家中過度地交際。』當被比丘們這麼說時,那位比丘不停止。」
  「比丘們!從前,貓站在間隙、下水道、垃圾堆中探求著柔軟的鼠:『每當這隻柔軟的鼠將出發到食物處(覓食),就在那裡,抓住牠後,我將吃。』比丘們!那時,那隻柔軟的鼠出發到食物處,貓抓住牠後,{咀嚼}[未咀嚼]後,匆忙地吞下,那隻柔軟的鼠咬牠的腸,又咬腸膜,牠從那個因由遭受死亡,或死亡程度的苦。
  同樣的,比丘們!這裡,一類比丘午前時穿衣、拿起衣鉢後,以身未守護、以語未守護、以心未守護,以念未現起,以諸根未防護,為了托鉢進入村落或城鎮,在那裡,他看見穿著暴露的或衣著暴露的婦女。看見穿著暴露的或衣著暴露的婦女後,貪使他的心墮落,他以貪使墮落的心遭受死亡,或死亡程度的苦。比丘們!因為,在聖者之律中這是死亡:凡放棄學後還俗;比丘們!因為,這是死亡程度的苦,即:來到某個被污染的罪,在像這樣的罪上出罪被安立
  比丘們!因此,在這裡,應該被這麼學:『我們將要以身已守護、以語已守護、以心已守護,以念已現起,以諸根已防護,為了托鉢進入村落或城鎮。』比丘們!應該被你們這麼學。」
SN.20.10. Biḷārasuttaṃ
   232. Sāvatthiyaṃ viharati. Tena kho pana samayena aññataro bhikkhu ativelaṃ kulesu cārittaṃ āpajjati. Tamenaṃ bhikkhū evamāhaṃsu– “māyasmā ativelaṃ kulesu cārittaṃ āpajjī”ti. So bhikkhu bhikkhūhi vuccamāno na viramati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ– “idha, bhante, aññataro bhikkhu ativelaṃ kulesu cārittaṃ āpajjati. Tamenaṃ bhikkhū evamāhaṃsu– ‘māyasmā ativelaṃ kulesu cārittaṃ āpajjī’ti. So bhikkhu bhikkhūhi vuccamāno na viramatī”ti.
   “Bhūtapubbaṃ, bhikkhave, biḷāro sandhisamalasaṅkaṭīre ṭhito ahosi mudumūsiṃ maggayamāno – ‘yadāyaṃ mudumūsi gocarāya pakkamissati, tattheva naṃ gahetvā khādissāmī’ti. Atha kho so, bhikkhave, mudumūsi gocarāya pakkāmi. Tamenaṃ biḷāro gahetvā sahasā saṅkhāditvā ajjhohari. Tassa so mudumūsi antampi khādi, antaguṇampi khādi. So tatonidānaṃ maraṇampi nigacchi maraṇamattampi dukkhaṃ.
   “Evameva kho, bhikkhave, idhekacco bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena, anupaṭṭhitāya satiyā, asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena maraṇaṃ vā nigacchati maraṇamattaṃ vā dukkhaṃ. Maraṇañhetaṃ, bhikkhave, ariyassa vinaye yo sikkhaṃ paccakkhāya hīnāyāvattati. Maraṇamattañhetaṃ, bhikkhave, dukkhaṃ yadidaṃ aññataraṃ saṃkiliṭṭhaṃ āpattiṃ āpajjati. Yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena, upaṭṭhitāya satiyā, saṃvutehi indriyehi gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Dasamaṃ.
漢巴經文比對(莊春江作):