相應部20相應7經/楔子經(譬喻相應/因緣篇/如來記說)(莊春江譯)[SA.1258]
住在舍衛城。……(中略)
「
比丘們!從前,有達沙羅哈人名叫
阿那葛的小鼓,對它,達沙羅哈人在阿那葛[修復]組合時放入其他的楔子。比丘們!有那個時候:凡阿那葛小鼓的舊皮與板消失了,只殘留楔子聚合。同樣的,比丘們!
未來世比丘們將成為:凡那些如來說的甚深、義之甚深、出世間、
空關聯的經典,在那些被說時,他們將不想要聽、將不傾耳、將不使諸了知對心現起,也將不認為那些法應該被把握、應該被學得。
然而,凡那些外部弟子說的:詩人作的詩、美詞、美句的經典,在那些被說時,他們將想要聽、將傾耳、將使諸了知對心現起,也將認為那些法應該被把握、應該被學得。
比丘們!這樣,這些如來說的甚深、義之甚深、出世間、空關聯的經典將會消失。
比丘們!因此,在這裡,應該被這麼學:『凡那些如來說的甚深、義之甚深、出世間、空關聯的經典,在那些被說時,我們將想要聽、將傾耳、將使諸了知對心現起,也將認為那些法應該被把握、應該被學得。』比丘們!應該被你們這麼學。」
SN.20.7. Āṇisuttaṃ
229. Sāvatthiyaṃ viharati …pe… “bhūtapubbaṃ, bhikkhave, dasārahānaṃ ānako nāma mudiṅgo ahosi. Tassa dasārahā ānake ghaṭite aññaṃ āṇiṃ odahiṃsu. Ahu kho so, bhikkhave, samayo yaṃ ānakassa mudiṅgassa porāṇaṃ pokkharaphalakaṃ antaradhāyi. Āṇisaṅghāṭova avasissi. Evameva kho, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ, ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatappaṭisaṃyuttā, tesu bhaññamānesu na sussūsissanti na sotaṃ odahissanti na aññā cittaṃ upaṭṭhāpessanti na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti”.
“Ye pana te suttantā kavikatā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti, sotaṃ odahissanti, aññā cittaṃ upaṭṭhāpessanti, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Evametesaṃ, bhikkhave, suttantānaṃ tathāgatabhāsitānaṃ gambhīrānaṃ gambhīratthānaṃ lokuttarānaṃ suññatappaṭisaṃyuttānaṃ antaradhānaṃ bhavissati. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatappaṭisaṃyuttā, tesu bhaññamānesu sussūsissāma, sotaṃ odahissāma aññā cittaṃ upaṭṭhāpessāma, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Sattamaṃ.