SN.19.15/(5). Okilinīsuttaṃ
216. “Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ uppakkaṃ okiliniṃ okiriniṃ vehāsaṃ gacchantiṃ. Sā sudaṃ aṭṭassaraṃ karoti …pe… esā, bhikkhave, itthī kaliṅgassa rañño aggamahesī ahosi. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okiri …pe…. Pañcamaṃ.
漢巴經文比對(莊春江作):
「炎熱的、被燻黑的」(okiliniṃ okiriniṃ),菩提比丘長老英譯為「炎熱的、煤煙燻黑的」(sweltering, sooty)。按:「okiliniṃ okiriniṃ」一般作「捨棄、驅逐」,《顯揚真義》說,她躺在炭火柴堆上被翻滾回轉地燒,因此被燒焦,以熱火烘身體,炎熱而身體劇痛(okilinī ca kilinnasarīrā),汗從身體滴下,被煙與炭火包圍(okirinī ca aṅgārasamparikiṇṇā),今準此譯。