SN.19.13/(3). Nicchavitthisuttaṃ
214. “Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. Sā sudaṃ aṭṭassaraṃ karoti …pe… esā, bhikkhave, itthī imasmiṃyeva rājagahe aticārinī ahosi …pe…. Tatiyaṃ.