經號:   
   (SN.19.10 更新)
相應部19相應10經/甕形睾丸經(勒叉那相應/因緣篇/弟子記說)(莊春江譯)[SA.518]
  「學友!這裡,當我從耆闍崛山下來時,看見空中行走的甕形睾丸男子,當行走時,他就將那些睾丸放在肩上後行走,當坐下時,就坐在那些睾丸上,鷲、烏鴉、老鷹一一降臨他後,拉裂、使之脫離,他發出(作)痛苦的聲音。……(中略)比丘們!這位眾生就在這王舍城曾是收賄裁判官……(中略)。」
  第一品,其攝頌
  「骨骸肉片兩者都是屠牛夫,肉塊是捕鳥者、無皮膚的是屠羊夫,
  劍[毛]是殺豬人 、矛[毛]是獵鹿人,箭[毛]是拷問者、針[毛]是御車手,
  而凡被縫者那是中傷者,負擔睾丸者是收賄裁判官。」
SN.19.10/(10). Kumbhaṇḍasuttaṃ
   211. “Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ purisaṃ vehāsaṃ gacchantaṃ. So gacchantopi teva aṇḍe khandhe āropetvā gacchati. Nisīdantopi tesveva aṇḍesu nisīdati. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. So sudaṃ aṭṭassaraṃ karoti …pe… eso, bhikkhave, satto imasmiṃyeva rājagahe gāmakūṭako ahosi …pe…. Dasamaṃ.
   Paṭhamo vaggo.
   Tassuddānaṃ
   Aṭṭhi pesi ubho gāvaghātakā, piṇḍo sākuṇiyo nicchavorabbhi.
   Asi sūkariko sattimāgavi, usu kāraṇiko sūci sārathi.
   Yo ca sibbiyati sūcako hi so, aṇḍabhāri ahu gāmakūṭakoti.
漢巴經文比對(莊春江作):
  「收賄裁判官」(gāmakūṭako,原意為「村裡的騙子」),菩提比丘長老英譯為「腐敗的法官」(a corrupt magistrate)。按:《顯揚真義》以收賄(lañjaṃ gahetvā )的裁判官(vinicchayāmacco)解說,今準此譯。