SN.19.9/(9). Dutiyasūcilomasuttaṃ
210. “Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti; mukhe pavisitvā urato nikkhamanti; ure pavisitvā udarato nikkhamanti; udare pavisitvā ūrūhi nikkhamanti; ūrūsu pavisitvā jaṅghāhi nikkhamanti; jaṅghāsu pavisitvā pādehi nikkhamanti; so sudaṃ aṭṭassaraṃ karoti …pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sūcako ahosi …pe…. Navamaṃ.