經號:   
   (SN.19.9 更新)
相應部19相應9經/針毛經第二(勒叉那相應/因緣篇/弟子記說)(莊春江譯)[SA.514]
  「學友!這裡,當我從耆闍崛山下來時,看見空中行走的針毛男子,他的那些針進入頭後從嘴巴出去;進入嘴巴後從胸部出去;進入胸部後從腹部出去;進入腹部後從大腿出去;進入大腿後從小腿出去;進入小腿後從足部出去,他發出(作)痛苦的聲音。……(中略)比丘們!這位眾生就在這王舍城曾是中傷者……(中略)。」
SN.19.9/(9). Dutiyasūcilomasuttaṃ
   210. “Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti; mukhe pavisitvā urato nikkhamanti; ure pavisitvā udarato nikkhamanti; udare pavisitvā ūrūhi nikkhamanti; ūrūsu pavisitvā jaṅghāhi nikkhamanti; jaṅghāsu pavisitvā pādehi nikkhamanti; so sudaṃ aṭṭassaraṃ karoti …pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sūcako ahosi …pe…. Navamaṃ.
漢巴經文比對(莊春江作):