經號:   
   (SN.18.1 更新)
18.(7).羅侯羅相應
1.第一品
相應部18相應1經/眼經(羅侯羅相應/因緣篇/如來記說)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,尊者羅侯羅去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的尊者羅侯羅對世尊說這個:
  「大德!請世尊為我簡要地教導法,凡我聽聞世尊的法後,會住於單獨的、隱離的、不放逸的、熱心的、自我努力的,那就好了!」
  「羅侯羅!你怎麼想它:眼是常的,或是無常的?」
  「無常的,大德!」
  「那麼,凡為無常的,那是苦的或樂的?」
  「苦的,大德!」
  「那麼,凡為無常的、苦的、變易法,適合認為它:『這是我的我是這個這是我的真我。』嗎?」
  「大德!這確實不是。」
  「耳是常的,或是無常的?」
  「無常的,大德!」……(中略)。
  「鼻是常的,或是無常的?」
  「無常的,大德!」……(中略)。
  「舌是常的,或是無常的?」
  「無常的,大德!」……(中略)。
  「身是常的,或是無常的?」
  「無常的,大德!」……(中略)。
  「意是常的,或是無常的?」
  「無常的,大德!」
  「那麼,凡為無常的,那是苦的或樂的?」
  「苦的,大德!」
  「那麼,凡為無常的、苦的、變易法,適合認為它:『這是我的我是這個,這是我的真我。』嗎?」
  「大德!這確實不是。」
  「羅侯羅!這樣看的有聽聞的聖弟子在眼上……(中略)在耳上厭……在鼻上厭……在舌上厭……在身上厭……在意上厭。厭者離染,從離貪被解脫,在已解脫時,有『[這是]解脫』之智,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』」
18.(7). Rāhulasaṃyuttaṃ
1. Paṭhamavaggo
SN.18.1/(1). Cakkhusuttaṃ
   188. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca– “sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.
   “Taṃ kiṃ maññasi, rāhula, cakkhuṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”. “Sotaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante …”pe…. “Ghānaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante …”pe… “jivhā niccā vā aniccā vā”ti? “Aniccā, bhante …”pe… “kāyo nicco vā anicco vā”ti? “Anicco, bhante” …pe… “mano nicco vā anicco vā”ti? “Anicco, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”.
   “Evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati …pe… sotasmimpi nibbindati… ghānasmimpi nibbindati… jivhāyapi nibbindati… kāyasmimpi nibbindati… manasmimpi nibbindati; nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):